तिरुवनन्तपुरम्, केरलस्य मुख्यमन्त्री पिनारायी विजयनः शुक्रवासरे चीनस्य मालवाहकपोतस्य 'सैन फर्नाण्डो' इत्यस्य औपचारिकं स्वागतं विझिन्जाम् अन्तर्राष्ट्रीयसमुद्रबन्दरे यत्र जहाजं एकदिनपूर्वं बर्थं कृतवान् आसीत्।

समारोहः केन्द्रीय-बन्दरगाह-नौकायान-जलमार्ग-मन्त्री सर्वानन्द-सोनोवालः, केरल-विधानसभा अध्यक्षः ए एन शमसीरः, राज्यस्य बन्दरगाहमन्त्री वी एन वासावनः तथा च तस्य मन्त्रिमण्डलसहकारिणः के एन बालागोपालः, वी शिवनकुट्टी, के राजनः तथा जी आर अनिलः, यूडीएफ विधायकः एम विन्सेन्ट् तथा एपीएसईजेड प्रबन्धनिदेशक करण अदानी।

अन्तर्राष्ट्रीयबन्दरगाहस्य विकासः भारतस्य बृहत्तमः बन्दरगाहविकासकः अदानीसमूहस्य भागः च अदानी पोर्ट्स् एण्ड् स्पेशल इकोनॉमिक जोन् लिमिटेड्, (एपीएसईजेड्) इत्यनेन क्रियते ।

'सैन फर्नाण्डो' गुरुवासरे नवनिर्मितं बन्दरगाहम् आगतं, भारतस्य बृहत्तमस्य गहनजलस्य पार-शिपमेण्ट् बन्दरगाहस्य प्रथमस्य कंटेनर-जहाजस्य आगमनम्।

विझिन्जाम् इन्टरनेशनल् सीपोर्ट् लिमिटेड् (VISL) इत्यत्र ३०० मीटर् दीर्घं मातृजहाजं द्रष्टुं जनाः बहुसंख्येन उपस्थिताः आसन् ।

सार्वजनिक-निजी-साझेदारी-प्रतिरूपेण अस्य बन्दरगाहस्य निर्माणं क्रियते ।

विझिन्जाम-बन्दरगाहस्य कुलनिवेशः प्रायः ८,८६७ कोटिरूप्यकाणां भवति । अस्मात् राज्यसर्वकारेण केन्द्रसर्वकारेण च क्रमशः ५५९५ कोटिरूप्यकाणि, ८१८ कोटिरूप्यकाणि च आवंटितानि सन्ति ।

आधुनिकसाधनेन उन्नतस्वचालन-आइटी-प्रणालीभिः च सुसज्जितं विझिन्जम् भारतस्य प्रथमं अर्धस्वचालितं बन्दरगाहं भविष्यति, यत् २०२४ तमस्य वर्षस्य सितम्बर-मासे अथवा अक्टोबर्-मासे पूर्णतया चालू भविष्यति इति अपेक्षा अस्ति

२०१९ तमे वर्षे आरम्भं कर्तुं निश्चिता एषा परियोजना भू-अधिग्रहणसम्बद्धानां विषयाणां कारणात् विलम्बिता आसीत् ।