तिरुवनन्तपुरम्, यूनिसेफस्य भारतस्य अध्ययनेन केरलस्य डिजिटलशिक्षापरिकल्पनानां (EdTech) प्रशंसा कृता, यत्र न केवलं अन्येषां भारतीयराज्यानां कृते, अपितु मध्यमावस्थायाः विकसितदेशानां कृते अपि आदर्शरूपेण वर्णितम्।

"भविष्य-तत्पर-कौशलैः किशोर-सशक्तीकरणं - लघु-काइट्स्-इत्यस्य प्रेरणादायक-कथा" इति शीर्षकेण शनिवासरे अत्र प्रकाशितम्।

सामान्यशिक्षाविभागस्य प्रधानसचिवः रानीजार्ज आईएएस मुख्यमन्त्री पिनारायी विजयन तथा महाशिक्षामन्त्री वी शिवकुट्टी इत्येतयोः उपस्थितौ यूनिसेफ इण्डिया शैक्षणिकविशेषज्ञप्रमिला मनोहरन इत्यस्मात् अध्ययनप्रतिवेदनस्य प्रतिलिपिं प्राप्तवती।

अध्ययनं दक्षिणराज्यस्य २,१७४ उच्चविद्यालयेषु केरल इन्फ्रास्ट्रक्चर एण्ड टेक्नोलॉजी फॉर एजुकेशन (KITE) द्वारा कार्यान्वितस्य लिटिल् किटेस् कार्यक्रमस्य विषये केन्द्रितम् आसीत्, यत् भारते छात्राणां बृहत्तमं आईसीटी नेटवर्क् इति मन्यते।

संयुक्तराष्ट्रस्य वैश्विकरूपरेखायाः पार्श्वे भविष्याय सज्जकौशलविकासाय वैश्विकराष्ट्रीयप्रयत्नैः सह सङ्गतम् अध्ययनेन १० आँकडा-सञ्चालित-अनुशंसाः प्रस्ताविताः इति अत्र आधिकारिकवक्तव्ये उक्तम्।

केरलस्य KITE-नेतृत्वेन EdTech मॉडल्, लाभ-सञ्चालित-विक्रेतृणां उपरि अवलम्बं विना, स्केल-करणीयं अनुकूलनीयं च अस्ति, येन अन्येषां क्षेत्राणां कृते मूल्यवान् इति प्रतिवेदने सूचितम्।

तया एतत् रेखांकितम् यत् स्वामित्वयुक्तसॉफ्टवेयरस्य अपेक्षया मुक्त-मुक्त-स्रोत-सॉफ्टवेयर (FOSS) इत्यस्य चयनेन प्रौद्योगिकी-आर्थिक-सामाजिक-शिक्षण-लाभाः सन्ति, यथा KITE-सफलतायाः प्रदर्शितम्

प्रतिवेदने इदमपि उल्लेखितम् यत् केरलदेशेन मुक्तस्रोतसॉफ्टवेयरस्य उपयोगेन ३००० कोटिरूप्यकाणां रक्षणं कृतम् अस्ति तथा च फिन्लैण्ड्देशः अपि लिटिल् किटेस् मॉडलस्य प्रतिकृतिं कर्तुं रुचिं प्रकटितवान् अस्ति।

Little KITEs इति उपक्रमः केरलस्य ज्ञानसमाजस्य अर्थव्यवस्थायां च परिवर्तने योगदानं ददाति, बालकानां मध्ये सृजनशीलतां समस्यानिराकरणकौशलं च पोषयति तथा च बालिकानां सहभागिताम् प्रोत्साहयित्वा STEM क्षेत्रेषु लैङ्गिकविषमतां सम्बोधयति।

तदतिरिक्तं, अस्मिन् कार्यक्रमे निजीविद्यालयेभ्यः छात्राः सार्वजनिकविद्यालयेषु नामाङ्कनार्थं आकृष्टाः इति अग्रे सूचितम्।

यूनिसेफस्य अध्ययनेन सर्वेषु उच्चविद्यालयेषु उच्चमाध्यमिकस्तरेषु च लिटिल् किटेस्' इत्यस्य विस्तारस्य आग्रहः कृतः तथा च सार्वजनिकशिक्षायां निवेशस्य वर्धनार्थं स्थानीयसंस्थानां समुदायानाञ्च सहभागितायाः अनुशंसा कृता।

प्रतिवेदनं केरलस्य आधारभूतसंरचनायाः प्रशंसायाः परं गच्छति, यत्र ९००० रोबोटिककिट्-नियोजनं, लिटिल्-काइट्-इत्यस्य कृते एआइ / आईओटी-प्रशिक्षणं च अस्ति ।

“समापनरूपेण स्पष्टं भवति यत् केरलस्य एड्टेक् इत्यस्य उर्वरभूमौ लिटिल् किटेस् इति बीजं सुरोपितं बीजम् अस्ति।

इदं तीव्रगत्या वर्धितम् अस्ति तथा च सम्पूर्णे सार्वजनिकविद्यालयव्यवस्थायां छात्राणां विस्तृतश्रेणीं प्रवर्तयति यत् ते सृजनशीलतां समस्यानिराकरणं च अन्वेष्टुं, विद्यालयं जीवनेन सह अभिनवरीत्या संयोजयितुं, सुरक्षितानां डिजिटलभविष्यानां वास्तुनिर्माणं कर्तुं च”, इति अध्ययनस्य समाप्तिः।

यूनिसेफ इण्डिया इत्यस्य सामाजिकनीतिविशेषज्ञः डॉ. अकिला राधाकृष्णन् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घस्य एजेन्सी इत्यस्य अध्ययनेन लिटिल् किटेस् कार्यक्रमस्य पहिचानः यथार्थतया अद्वितीयः FOSS आधारितः एड्टेक् हस्तक्षेपः इति कृतः, तथा च अन्यैः राज्यैः देशैः च सह स्वस्य सफलताकथाः साझां कर्तुं प्रतिबद्धः अस्ति।

“KITE इत्येतत् UNICEF इत्यादिभिः सह साझेदारीम् इच्छति यत् Little KITEs इत्येतत् नूतनक्षेत्रेषु आनेतुं शक्यते। अध्ययनं लिटिल् किटेस् कार्यक्रमं सुदृढं कर्तुं क्षेत्राणां पहिचानं करोति। एआइ विकासस्य समर्थनाय वयं FOSS समुदायस्य सहायतां अपि अन्विष्यामः” इति KITE इत्यस्य मुख्यकार्यकारी के अनवर सदथः अवदत्।

अध्ययनप्रतिवेदनं यूनिसेफ्-जालपुटे प्रकाशितम् इति KITE-वक्तव्ये उक्तम् ।