तिरुवनन्तपुरम, केरलसर्वकारेण शुक्रवासरे जनस्वास्थ्यविषयाणां व्यापकरूपेण सम्बोधनार्थं मानवस्वास्थ्यं, पशुस्वास्थ्यं, पर्यावरणस्वास्थ्यं च समाविष्टं बहुक्षेत्रं सम्मिलितं बहुक्षेत्रं सम्मिलितं 'एकस्वास्थ्य' इति महत्त्वे बलं दत्तम्।

अत्र एकं कार्यक्रमं सम्बोधयन् राज्यस्य स्वास्थ्यमन्त्री वीणा जार्जः जनस्वास्थ्यवर्धनार्थं विशेषतया निपाह-कोविड्-१९ इत्यादीनां प्रकोपानां लिघ्-मध्ये अस्य दृष्टिकोणस्य महत्त्वं प्रकाशितवती।

सा अवदत् यत् केरलसर्वकारेण वन हेल्थ इन्स्टिट्यूट् तथा केन्द्राणि i तिरुवनन्तपुरम्, कोझिकोड च स्थापयित्वा थि दृष्टिकोणं कार्यान्वितुं ठोसपदं गृहीतम्।

तदतिरिक्तं, सर्वकारेण राज्ये सर्वकारीयसंस्थानां स्थानीयसमुदायानाञ्च सहितं विविधहितधारकाणां मध्ये संचारस्य सहकार्यस्य च सुविधां कर्तुं बहूनां स्वयंसेवकानां प्रशिक्षणं कृतम् अस्ति।

"निपाह-कोविड्-१९-प्रकोपात् आरभ्य वन हेल्थ्-संकल्पनायां महत्त्वपूर्णं ध्यानं प्राप्तम् । राज्यसर्वकारेण तिरुवनन्तपुरम्-कोझिकोड-नगरयोः वन हेल्ट्-संस्थानं केन्द्राणि च स्थापितानि । वयं २५०,००० स्वयंसेवकान् प्रशिक्षयामः यत् ते सर्वकारीय-स्थानीय-सहितं रिपोर्ट्-सम्बद्धं कर्तुं च सम्बद्धाः भवेयुः।" communitie across Kerala" इति मन्त्री अवदत्।

सा अत्र त्रिवेन्द्रम प्रबन्धकसङ्घस्य वार्षिककार्यक्रमस्य TRIMA इत्यस्य समापनसत्रस्य उद्घाटनं कुर्वती आसीत् ।

एकस्वास्थ्यस्य महत्त्वं अवगत्य राज्यसर्वकारेण तस्याः स्वास्थ्यनीतिः संशोधिता, गतवर्षे विधायिकायाः ​​जनस्वास्थ्यकानूनम् अपि पारितम् इति TRIMA इत्यनेन जारीकृते विज्ञप्तौ उक्तम्।

"अस्माभिः स्थानीयस्तरस्य दलाः स्थापिताः, येषु th स्वास्थ्यविभागस्य, जलप्राधिकरणस्य, प्रदूषणनियन्त्रणमण्डलस्य, एनिमापालनस्य च अधिकारिणः सन्ति, यत्र पंचायताध्यक्षः अध्यक्षः अस्ति। एताः समितिः संक्रमणप्रकोपानां शीघ्रं पहिचाने सहायतां करिष्यति तथा च स्थानीयरूपेण प्रतिक्रियां दातुं, क्लोस् सुनिश्चित्य परिस्थितेः निरीक्षणम्" इति सा विज्ञप्तौ उद्धृता अस्ति ।

सा अवदत् यत् विभिन्नविभागानाम् सहकारिणां सामूहिकप्रयत्नानाम् माध्यमेन एव राज्यं संक्रामकरोगाणां खतराणां प्रभावीरूपेण निवारणं कर्तुं शक्नोति।

सा अपि आशां प्रकटितवती यत् ICMR द्वारा स्पिलओवर प्रक्रिया o निपाह इत्यस्य विषये प्रचलितानां अध्ययनानाम् अस्मिन् वर्षे निष्कर्षाः भविष्यन्ति।

प्रमुखस्वास्थ्यचुनौत्यं प्रकाशयन्त्याः सा सूचितवती यत् डेंगूः चिकुन्गुनिया च महत्त्वपूर्णचिन्ताः सन्ति, तत्सहितं हाले एवियनफ्लूप्रकरणाः i आलाप्पुझा, कोट्टायम् च।

यद्यपि केरलदेशे एवियनफ्लू मनुष्याणां प्रभावं न कृतवान् तथापि वैश्विकरूपेण ८०० जनाः प्रभाविताः इति विज्ञप्तौ उक्तम्।

यदि फ्लू मनुष्येषु संक्रमयति तर्हि विनाशकारी भवितुम् अर्हति, राज्यस्य चिकित्साविभागः च स्थितिं निकटतया निरीक्षते इति अपि उक्तम्।