कोच्ची, यथा केरलः मानसूनपूर्वस्य प्रचण्डवृष्टेः प्रभावेण भ्रमति तथा भारतस्य मौसमविभागेन गुरुवासरे स्वस्य मौसमपूर्वसूचनायाः संशोधनं कृत्वा राज्यस्य द्वयोः जिल्हयोः कृते रेड अलर्ट जारीकृतम्।

रक्तसचेतना २४ घण्टेषु २० से.मी.तः अधिकवृष्टिं सूचयति ।

इदानीं राज्यस्य अनेकभागेषु प्रचण्डवृष्टिः निरन्तरं प्रहारं कृतवती, येन प्रमुखनगरानां निम्नक्षेत्रेषु जलप्रवाहः अभवत्, यत्र तिरुवनन्तपुरम्, कोच्ची, त्रिशूर्, कोझिकोड च सन्ति

मौसमविभागेन एर्नाकुलम-त्रिशूर-मण्डलयोः कृते रेड अलर्ट् जारीकृतम् पूर्वं एतयोः स्थानयोः ऑरेन्ज अलर्ट्-अन्तर्गतं कृतम् आसीत् ।

राज्यस्य पठनमथिट्टा, आलाप्पुझा, कोट्टायम्, इडुक्की पलाक्कड्, मलप्पुरम्, कोझिकोड, वायनाड् च जिल्हेषु अपि नारङ्गवर्णीयः अलर्टः ध्वनितवान्।

नारङ्गवर्णीयसचेतनायाः अर्थः ११ से.मी.तः २० से.मी.पर्यन्तं अत्यन्तं प्रचण्डवृष्टिः भवति, पीतवर्णीयसचेतनायाः अर्थः ६ से.मी.तः ११ से.मी.पर्यन्तं अधिकवृष्टिः भवति ।

मुख्यमन्त्री पिनारायी विजयनः राज्यस्य जनान् सावधानाः स्थातुं सल्लाहं दत्तवान्।

"अल्पकालान्तरे अपेक्षिता तीव्रवृष्ट्या फ्लास्-जलप्रलयः भवितुम् अर्हति। नगरीय-निम्न-क्षेत्रेषु जलप्रलयस्य विशेषतया दुर्बलता भवति दीर्घकालं यावत् वर्षा भूस्खलनं अपि प्रेरयितुं शक्नोति। एतादृशेषु मौसम-घटनासु जनाः सावधानतां ग्रहीतव्याः" इति सः फेसबुक-पोष्ट्-मध्ये अवदत् .

सम्प्रति राज्ये सर्वत्र कार्यरत अष्टसु राहतशिबिरेषु २२३ जनाः निवसन्ति ।



अविरामवृष्ट्या कोच्चिनगरस्य निम्नभूमिः प्लावितः आसीत् । टी चैनल्स् जलयुक्तस्य केएसआरटीसी बसस्थानकस्य, एमजी रोडस्य, अन्येषां समीपस्थक्षेत्राणां च दृश्यानि प्रसारितवन्तः।

केरलराज्यस्य आपदाप्रबन्धनप्राधिकरणस्य (KSDMA) अनुसारं राज्ये १९ तः २३ मेपर्यन्तं सप्त रायसम्बद्धानि मृत्योः सूचनाः प्राप्ताः।

उक्तकाले कुलम् १५४ गृहाणि आंशिकरूपेण क्षतिग्रस्ताः, त्रयः गृहाणि पूर्णतया क्षतिग्रस्ताः इति केएसडीएमए अवदत्। राहतशिबिराणि i कोझिकोड, मलप्पुरम्, एर्नाकुलम्, तिरुवनन्तपुरम् च जिल्हेषु थ प्रचण्डवृष्टिं दृष्ट्वा उद्घाटितानि।

राज्यस्य सर्वेभ्यः मार्गेभ्यः कृषिक्षेत्रे च व्यापकक्षतिः अपि ज्ञाता ।

अद्य अलाप्पुझा-नगरस्य राष्ट्रियराजमार्गे थुरावूर्-क्षेत्रं त्रिघण्टापर्यन्तं अवरुद्धम् अस्ति । आलाप्पुझा-नगरस्य कुट्टनड-प्रदेशस्य केचन भागाः अपि प्लाविताः अभवन् ।

कोझिकोड-नगरस्य मावूर्-क्षेत्रे कृषिक्षेत्रे आर्थिकहानिः अभवत्, मलप्पुरम-कासरगोड्-मण्डलेभ्यः लघुभूस्खलनस्य सूचना अभवत्

त्रिशूर्-नगरं जलप्रवाहस्य कारणेन अपि दुःखं प्राप्नोत् । दुकानानि, केचन निजीचिकित्सालयानि अपि प्लावितानि आसन् ।

त्रिशूरजिल्लाप्रशासनेन अधिकारिभ्यः निर्देशाः जारीकृताः यत् सप्तदिनान्तरे स्वसीमायां नालिकाः डिसिल् करणीयाः।

सूत्रानुसारं कोझिकोड-अन्तर्राष्ट्रीयविमानस्थानकात् प्रचण्डवृष्ट्या विमानयानानि विलम्बितानि आसन् ।

पूर्वं दिने इदुक्कीमण्डले मलङ्कारा-जलबन्धस्य चत्वारि शटराः उत्थापिताः, अधिकारिणः थोडुपुझा-मूवट्टुपुझा-नद्याः तटे निवसन्तः जनान् सतर्काः भवितुम् आहूतवन्तः।

केएसडीएमए मत्स्यजीविभ्यः समुद्रे उद्यमं न कर्तुं परामर्शं दत्तवान् ।

अविरामवृष्टेः पश्चात् महामारीनिवारणक्रियाकलापं सुदृढं कर्तुं प्रयत्नानाम् भागरूपेण बुधवासरे तिरुवनन्तपुरमस्थे स्वास्थ्यविभागनिदेशालये राज्यनियन्त्रणकक्षस्य स्थापना कृता।