तिरुवनन्तपुरम्, केरलस्य विभिन्नेषु जिल्हेषु बुधवासरे मध्यमवृष्टिः अभवत्, यद्यपि मौसमकार्यालयेन आगामिषु घण्टेषु राज्यस्य पञ्चसु जिल्हेषु अतीव प्रचण्डवृष्टिः भविष्यति।

भारतस्य मौसमविभागस्य (IMD) नवीनतम-अद्यतन-अनुसारं कोल्लम-पाथानमथिट्टा, आलाप्पुझा, कोट्टायम्, एर्नाकुलम् च ऑरङ्ग-सचेतनस्य अधीनं स्थापिताः, अद्य एतेषु जिल्हेषु "अति-प्रचण्डवृष्टिः" इति भविष्यवाणीं कृत्वा।

एर्नाकुलम-कोट्टायम-जिल्हेषु मंगलवासरे जारीकृतं रेड अलर्ट् वा निवृत्तम्।

तस्मिन् एव काले तिरुवनन्तपुरम्, इडुक्की, त्रिशूर् च मण्डलानि पीतसचेतनायां स्थापितानि इति आईएमडी इत्यनेन अजोडत्।

तिरुवनन्तपुरम् कोल्लम्, पठानमथिट्टा, आलाप्पुझा, कोट्टायम्, इदुक्की, एर्नाकुलम्, त्रिस्सु च जिल्हेषु एकस्मिन् वा द्वयोः वा स्थानेषु मध्यमवृष्टिः भविष्यति, आगामिषु घण्टेषु एकस्मिन् वा द्वयोः स्थानयोः i पलाक्कड्, मलप्पुरम्, कोझिकोड मण्डलेषु च हल्कीवृष्टिः सम्भवति , इति ।

इदानीं दक्षिणराज्यस्य विभिन्नेषु भागेषु वृक्षाणां उन्मूलनानां, गृहाणां क्षतिः च इति घटनाः ज्ञाताः।

आलाप्पुझ-मण्डलस्य अम्बालापुझा-नगरे टाइल्-छतयुक्तस्य गृहस्य अग्रभागः पतितः यतः क्षेत्रं व्याघ्रवायुना आहतम् अभवत् ।

अलाप्पुज्-नगरस्य थलावाडी-नगरे प्रचण्डवृष्ट्या, वायुना च कारणेन अन्यस्य गृहस्य छतस्य पूर्णतया क्षतिः अभवत् ।

तिरुवनन्तपुरमस्य समीपस्थे कट्टक्काडानगरे कुक्कुटपालनक्षेत्रं जलप्लावनजलं प्रविष्टेन ५००० तः अधिकाः कुक्कुटाः मृताः ।

कोच्चि-नगरे तस्य उपनगरेषु च जलप्रलयजलस्य न्यूनतायाः कारणात् अद्य निवासिनः स्वगृहेषु स्वच्छतां कर्तुं आरब्धवन्तः ।

कोच्ची-नगरस्य क्षेत्रेषु तथा समीपस्थेषु कलामासेरी-कक्कनाड-प्रदेशेषु अत्यन्तं प्रचण्डवृष्टिः भवति, येन व्यापकरूपेण जलप्लावनम्, यातायातस्य च खरखरता च भवति o मंगलवासरे।

कलामासेरीप्रदेशे १०० तः अधिकेषु गृहेषु जलप्लावनजलं प्रविष्टम् आसीत् ।

यद्यपि कोचिन् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य विशेषज्ञाः अत्यधिकवृष्टेः कारणं मेघविस्फोटं वदन्ति तथापि IMD अद्यापि आधिकारिकरूपेण तस्य पुष्टिं न कृतवान्।

रक्तसचेतनायाः अर्थः २४ घण्टेषु २० से.मी.तः अधिकस्य अत्यधिकवृष्टेः अत्यन्तं प्रचण्डवृष्टिः भवति यदा तु नारङ्गवर्णीयसचेतनायाः अर्थः ११ से.मी.तः २० से.मी.पर्यन्तं अत्यन्तं प्रचण्डवृष्टिः भवति, पीतसचेतनायाः अर्थः भवति यत् ६ से.मी.तः ११ से.मी.पर्यन्तं अधिकवृष्टिः भवति