तिरुवनन्तपुरम्, मासद्वयस्य ग्रीष्मकालीनावकाशस्य अनन्तरं सोमवासरे राज्ये नूतनशैक्षणिकवर्षस्य आरम्भेण सम्पूर्णे केरलदेशे प्रथमश्रेण्यां २.४४ लक्षाधिकाः छात्राः नामाङ्किताः।

अत्र राज्यस्य शिक्षाविभागस्य अधिकारिणः अवदन् यत् नूतने शैक्षणिकवर्षे कुलम् ३९,९४,९४४ छात्राः कक्षासु भागं गृह्णन्ति, येषु पूर्वप्राथमिकविद्यालये १,३४,७६३ बालकाः, निम्नप्राथमिकविद्यालये ११,५९,६५२, उच्चविद्यालये च १२,०९,८८२ छात्राः सन्ति।

प्रथमश्रेण्यां नूतनप्रवेशानां कुलसंख्या २,४४,६४६ इति ते अवदन्।

राज्ये विभिन्नेषु संस्थासु विद्यालयान् कक्षासु च वर्णफेस्टूनैः, चमकैः च अलङ्कृत्य नूतनानां छात्राणां स्वागतं कुर्वन्तः शिक्षकाः दृश्यन्ते स्म।

इत्थं च मुख्यमन्त्री पिनारायी विजयेन प्रातःकाले एर्नाकुलममण्डलस्य एलामक्करानगरस्य सरकारी उच्चमाध्यमिकविद्यालये "प्रवेशनोत्सवम्" इति शीर्षकेण राज्यस्तरीयप्रवेशमहोत्सवस्य उद्घाटनं कृतम्।

विजयनः स्वस्य उद्घाटनभाषणे अवदत् यत् राज्यसञ्चालितविद्यालयानाम् कक्षाः उच्चप्रौद्योगिकीयुक्ताः अभवन्, तेषु मनोरञ्जनस्य, शिक्षणस्य च अपारः अवसराः प्राप्यन्ते। छात्राः एतासां सुविधानां, अवसरानां च उपयोगं कृत्वा स्वलक्ष्यं प्राप्तुं कामयन्ति स्म ।

अल्पवयसि छात्रेषु वैज्ञानिकस्वभावं प्रवर्तयितुं शिक्षकानां भूमिकायाः ​​विषये अपि मुख्यमन्त्री बलं दत्तवान्।

उद्घाटनकार्यक्रमस्य भागरूपेण छात्राणां कृते नृत्यानि अन्ये च सांस्कृतिककार्यक्रमाः आयोजिताः, यस्मिन् सामान्यशिक्षामन्त्री वी सिवंकुट्टी, उद्योगमन्त्री पी राजीवः इत्यादयः जनप्रतिनिधिः अपि उपस्थिताः आसन्।