तिरुवनन्तपुरम्, केरलनगरे काङ्ग्रेसेन शनिवासरे NEET 2024 इत्यस्य परिणामेषु अनियमिततायाः आरोपानाम् व्यापकजागृतेः आग्रहः कृतः।

भव्यपुराणपक्षेण उक्तं यत् राष्ट्रियपात्रता-सह-प्रवेशपरीक्षायाः (NEET) परिणामैः चिकित्सापाठ्यक्रमानाम् राष्ट्रियपरीक्षायाः प्रामाणिकतायाः विषये चिन्ता उत्पन्ना, अनेके छात्राः प्रक्रियायाः विषये संदेहं जनयन्ति।

केन्द्रं प्रति प्रेषितपत्रे राज्यसभायाः विपक्षनेता वी डी सथीसनः अवदत् यत् केरलदेशस्य बहवः छात्राः नीट् परीक्षापरिणामस्य विषये व्यक्तिगतरूपेण चिन्ताम् प्रकटितवन्तः।

संघसर्वकारस्य उच्चशिक्षा-स्वास्थ्य-परिवार-कल्याण-विभागानाम् सचिवेभ्यः प्रेषित-पत्रे काङ्ग्रेस-नेता उक्तवान् यत्, "२०२४ तमस्य वर्षस्य सद्यः प्रकाशितस्य नीट्-परिणामस्य संदिग्ध-परिणामानां व्यापक-अनुसन्धानस्य आग्रहाय अहं लिखामि

सः अवदत् यत् ६७ छात्राः पूर्णाङ्काः प्राप्तवन्तः इति दृष्ट्वा "अत्यन्तं आतङ्कजनकम्" अस्ति, तेषु अष्टौ एकस्मात् परीक्षाकेन्द्रात् आगताः।

"एतत् ज्ञातव्यं यत् एषः आकङ्कः २०२३ तमे वर्षे केवलं द्वौ, २०२२ तमे वर्षे चत्वारः च सन्ति। अपि च, छात्राः ७२० मध्ये ७१९, ७१८ च अङ्कान् प्राप्तवन्तः, यत् NEET परीक्षास्वरूपं दृष्ट्वा सैद्धान्तिकरूपेण साध्यं न भवति।

प्रस्तावितायाः तिथ्याः १० दिवसपूर्वं परिणामानां घोषणा कृता इति तथ्यं मूल्याङ्कनप्रक्रियायाः वैधतायाः विषये "महत्त्वपूर्णं संशयं" जनयति ।

"संदिग्धपरिणामेन NEET प्रश्नपत्रस्य लीकसम्बद्धेषु पूर्वं उपरि आगतानां आरोपानाम् विश्वासः वर्धितः। अहं भवन्तं (केन्द्रं) सूचयितुं खेदं अनुभवामि यत् NEET परिणामेषु कोऽपि कदाचारः सहस्राणां योग्यानां छात्राणां आशां स्वप्नञ्च क्षीणं करिष्यति," इति एलओपी उक्तवान्‌।

अयोग्याः अभ्यर्थिनः दीर्घकालं यावत् अस्माकं स्वास्थ्यसेवाव्यवस्थायाः गुणवत्तां न्यूनीकरिष्यन्ति, यत् आगामिनां पीढीनां कृते महत् अन्यायः इति गण्यते इति सः अजोडत्।