नवीदिल्ली, केरलस्य त्रिशूर्मण्डले आफ्रिका-शूकरज्वरस्य (ASF) प्रकोपस्य अनन्तरं प्रायः ३१० शूकराणां वधः कृतः इति रविवासरे केन्द्रेण उक्तम्।

मडक्कथरणपञ्चायथे अस्य प्रकोपस्य ज्ञापनं कृत्वा राज्यस्य पशुपालनविभागेन शीघ्रं कार्यवाही कृता।

केन्द्रीयमत्स्यपालनपशुपालनम्, दुग्धपालनमन्त्रालयेन विज्ञप्तौ उक्तं यत्, भूकेन्द्रस्य १ कि.मी.त्रिज्यायाः अन्तः शूकराणां वधार्थं निष्कासनार्थं च ५ जुलै दिनाङ्के द्रुतप्रतिक्रियादलानि नियोजितानि।

एतत् एएसएफ-सङ्गठनेन सह देशस्य प्रचलति युद्धस्य नवीनतमं घटना अस्ति, यत् प्रथमवारं २०२० तमस्य वर्षस्य मे-मासे असम-अरुणाचल-प्रदेशयोः पूर्वोत्तर-राज्ययोः प्रादुर्भूतम् ।ततः परं देशे सर्वत्र प्रायः २४ राज्येषु, केन्द्रशासितप्रदेशेषु च एषः रोगः प्रसृतः अस्ति

मन्त्रालयेन उक्तं यत्, कार्ययोजनानुसारं अधिकानि निगरानीयता भूकेन्द्रस्य १० कि.मी.

प्रकोपस्य तीव्रतायां अपि सर्वकारः जनान् आश्वासयितुं शीघ्रं प्रवृत्तः ।

"एएसएफ प्राणीरोगः नास्ति। मनुष्येषु प्रसारितुं न शक्नोति" इति मन्त्रालयेन स्पष्टीकृतम्।

परन्तु एएसएफ-सङ्घस्य टीकस्य अभावः पशुरोगाणां प्रबन्धने आव्हानानि रेखांकयति इति उक्तम् ।

२०२० तमे वर्षे निर्मितायाः एएसएफ-नियन्त्रणस्य राष्ट्रियकार्ययोजनायां प्रकोपानां कृते निरोधरणनीतयः प्रतिक्रियाप्रोटोकॉलाः च वर्णिताः सन्ति ।

केरलदेशे एएसएफ-रोगस्य नूतनप्रकोपस्य सम्मुखीभवति अपि केन्द्रसर्वकारेण ६ जुलै दिनाङ्के विश्वप्राणिरोगदिवसः अन्तरक्रियाशीलसत्रेण आचरितः।

अयं दिवसः -- १८८५ तमे वर्षे जुलै-मासस्य ६ दिनाङ्के लुईस् पाश्चरस्य प्रथमस्य सफलस्य रेबीज-टीकायाः ​​स्मरणं कृत्वा -- पशु-मानव-स्वास्थ्ययोः पतली-रेखायाः शुद्ध-स्मरणरूपेण कार्यं करोति

पशुभ्यः मनुष्येभ्यः कूर्दितुं शक्नुवन्ति ये जूनोसेस् रोगाः रेबीज्, इन्फ्लूएंजा इत्यादीनि परिचितधमकी, तथैव कोविड्-१९ इत्यादीनि अद्यतनचिन्ता अपि सन्ति

परन्तु सर्वे पशुरोगाः मानवस्य स्वास्थ्याय खतरा न जनयन्ति इति मन्त्रालयेन बोधितम् ।

"जूनोटिक-अ-जूनोटिक-रोगाणां मध्ये भेदः महत्त्वपूर्णः" इति मन्त्रालयेन उक्तं, "बहवः पशुपालनरोगाः, यथा Foot & Mauth Disease अथवा Lumpy Skin Disease, मनुष्यान् संक्रमितुं न शक्नुवन्ति" इति अपि अवदत्

एषः भेदः भारतस्य कृते विशेषतया प्रासंगिकः अस्ति, यत्र वैश्विकपशुपालनजनसंख्यायाः ११ प्रतिशतं, विश्वस्य कुक्कुटपालनस्य १८ प्रतिशतं च निवासः अस्ति । देशस्य पशुस्वास्थ्यरणनीतयः विश्वस्य बृहत्तमः दुग्धोत्पादकः द्वितीयः बृहत्तमः अण्डोत्पादकः च इति स्थितिं प्रति महत्त्वपूर्णाः प्रभावाः सन्ति ।

जूनोटिकरोगाणां विषये भारतस्य दृष्टिकोणः विकसितः अस्ति । गोवत्सेषु ब्रुसेलोसिस्-रोगस्य, रेबिज्-रोगस्य च राष्ट्रव्यापीं टीकाकरण-अभियानं सर्वकारेण आरब्धम् अस्ति ।

तदतिरिक्तं एकस्वास्थ्यदृष्टिकोणस्य अन्तर्गतं राष्ट्रियसंयुक्तप्रकोपप्रतिक्रियादलस्य (एनजेओआरटी) स्थापना कृता अस्ति, यत्र विभिन्नमन्त्रालयानाम्, शोधसंस्थानां च विशेषज्ञाः एकत्र आगताः इति वक्तव्ये उक्तम्।