मुम्बई, उपभोक्तृस्वास्थ्यकेन्द्रितः केन्व्यू इण्डिया ग्रामीणमागधायां वृद्धिं, निवेशव्ययस्य न्यूनतां च साक्षीभूतः अस्ति तथा च अस्मात् लाभं पुनः कम्पनीयां निवेशं कृत्वा व्यवसायस्य विकासाय निवेशं करिष्यति इति एकः शीर्षाधिकारी अवदत्।

पूर्वं जॉन्सन् एण्ड् जॉन्सन् उपभोक्तृस्वास्थ्य इति नाम्ना प्रसिद्धा कम्पनी अधिकविज्ञापनं कर्तुं न्यूननिवेशव्ययस्य लाभं निवेशयिष्यति इति तस्याः प्रबन्धनिदेशकः मनीष आनन्दनी अवदत्

"वयं पूर्वमेव ग्राम्यमागधायां वृद्धिं पश्यामः यतः वयं त्रैमासिकं गच्छामः। अतः, वयं पूर्वमेव ग्रामीणमाङ्गस्य केचन ग्रीनशूट् अस्माकं उत्पादविभागे पुनरुत्थानं पश्यामः। वयं आशास्महे यत् एतेन समग्र अर्थव्यवस्थायाः पुनः आगन्तुं साहाय्यं कर्तव्यम्, " आनन्दनी उक्तवती।"

महङ्गानि विषये सः अवदत् यत् रूसेन युक्रेन-आक्रमणानन्तरं निवेशमूल्यानि उच्छ्रितवन्तः तथा च कम्पनी स्वस्य लाभस्य उपरि हिट्-भागं ग्रहीतुं विकल्पितवती, केचन उपभोक्तृभ्यः अपि प्रसारितवती। तत् तु संकोचनमुद्रायाः आश्रयं न कृतवान् इति सः स्पष्टं कृतवान् ।

"अधुना व्ययः न्यूनीभवति, वयं व्यापारस्य विकासाय पुनः व्यापारे निवेशयिष्यामः" इति सः अवदत्।

निवेशाः बहुधा विज्ञापनव्ययेषु भविष्यन्ति इति सः अवदत्, व्ययस्य परिमाणं वा तेषु प्रतिशतवृद्धेः वा परिमाणं कर्तुं अनागतवान्।

केन्व्यू इण्डिया इत्यस्य विज्ञापनरणनीतिः अस्ति यस्य अन्तर्गतं सः एवेनो इत्यादीनां ब्राण्ड्-प्रीमियम-परिधिनां कृते डिजिटल-प्रथम-पद्धतिं चयनं करोति, यत् ई-वाणिज्य-मञ्चेषु अथवा बृहत्-भण्डारेषु विक्रीयते इति सः अवदत्।

महिलास्वच्छताकेन्द्रितस्टेफ्री इत्यादीनि ब्राण्ड्-संस्थाः अर्थव्यवस्थायाः सर्वेषु खण्डेषु विक्रीयन्ते, सम्पन्नजनात् आरभ्य मध्यम-आयस्य यावत् अपि च आकांक्षिणः इति आनन्दनी अवदत्, कम्पनी एतादृशानां उत्पादानाम् विज्ञापनार्थं पारम्परिकमाध्यमान् प्राधान्यं ददाति इति च अवदत्।

स्टेफ्री अपि सर्वाधिकं सक्रियः ब्राण्ड् अस्ति यः केन्व्यू कृते शिशुषु केन्द्रितैः अन्यैः उत्पादैः सह ग्रामीणक्षेत्रेषु विक्रीयते इति सः अवदत्, महिलानां विशालः भागः एतादृशानां आवश्यकानां उत्पादानाम् उपयोगं न करोति इति अनुमानं दर्शयन् यत् एतादृशानां ब्राण्ड्-कृते अप्रयुक्तः अवसरः भवति .

सः अपि अवदत् यत् केन्व्यू इत्यत्र केवलं भारते एव स्टेफ्री इत्यादयः केचन ब्राण्ड् सन्ति, अन्ये तु पाचनस्वास्थ्यकेन्द्रित ओर्स्ल् इत्यादयः भारते वर्धिताः।

यथा यथा तापमानस्य वर्धनस्य उदाहरणानि वर्धन्ते तथा तथा आनन्दनी उक्तवान् यत् २०२२ तमे वर्षे एव २८० दिवसाः तापतरङ्गाः अभवन् तथा च कम्पनी स्वस्य निर्जलीकरणखण्डस्य कृते अधिकं कर्षणं पश्यति।

अपि च, ५० प्रतिशतं बालकानां जन्मसमये संवेदनशीलत्वक् भवति इति दत्तांशैः सह एतत् अपि उत्तमः अवसरः इति पश्यति ।

सम्प्रति तस्य उत्पादाः हिमाचलप्रदेशस्य बड्डीनगरे, महाराष्ट्रस्य मुलुण्ड् इत्यत्र च कम्पनीस्वामित्वयुक्तेषु सुविधासु निर्मिताः इति सः अवदत्, मालस्य एकः भागः अपि अनुबन्धेन निर्मितः अस्ति इति च अवदत्।

तदतिरिक्तं भारते विक्रीयमाणानां प्रीमियम-उत्पादानाम् अल्पभागः अन्येभ्यः विपण्येभ्यः आयातः भवति इति सः अवदत्।

आनन्दनी उक्तवान् यत् भारतं केन्व्यू इत्यस्य कृते अतीव महत्त्वपूर्णं, केन्द्रबिन्दुः मार्केट् अस्ति तथा च कम्पनी देशे व्यापारस्य वृद्धिं पश्यति।