एनपीजी-सभा ​​उद्योग-आन्तरिकव्यापार-प्रवर्धनविभागस्य अपरसचिवस्य राजीवसिंहठाकुरस्य अध्यक्षतायां अत्र आयोजिता।

यत्र विद्यमानः मेट्रोरेखा प्रतिदिनं ८०,००० यात्रिकाणां (पीपीडी) पूर्तिं करोति, तत्र लखनऊ मेट्रोरेलपरियोजना प्रथमचरणस्य पूर्व-पश्चिमगलियारस्य (चरबागतः वसंतकुञ्जपर्यन्तं) अन्तर्गतं आगच्छन्ती नूतना रेखा अतिरिक्तरूपेण २,००,००० पीपीडी-पर्यन्तं पूरयितुं शक्नोति इति अपेक्षा अस्ति

अयं प्रस्तावितः नूतनः गलियारा अमीनाबाद, आलमबाग, फैजाबाद, चारबागक्षेत्रं च समाविष्टानां नगरस्य सघनतया निवसतां केन्द्रीयव्यापारजिल्हानां सेवां करिष्यति

पाद-ओवरसेतुभिः (FoBs), अण्डरपासैः च आदान-प्रदान-बिन्दून् निर्विघ्नतया संयोजयितुं रणनीतिकरूपेण स्थितानि स्टेशनानि प्रस्तावितानि सन्ति । परियोजनायाः ५,८०१ कोटिरूप्यकाणां व्ययः अपेक्षितः अस्ति तथा च एकीकृतजालद्वारा भीडं, वाहनप्रदूषणं च न्यूनीकर्तुं सार्वजनिकयानस्य सुलभतां वर्धयितुं च उद्दिश्यते।

विकासयोजनायां पारम्परिक ऊर्जा-उपभोगं न्यूनीकर्तुं छत-स्थापनद्वारा नवीकरणीय-ऊर्जायाः उपयोगे बलं दत्तम् अस्ति ।