“केन्द्रेण राज्यसर्वकारेण च दुर्व्यवहारस्य गम्भीरं संज्ञानं गृहीतम्, विभिन्नैः एजेन्सीभिः कार्यवाही आरब्धा, अपराधिनः च गृहीताः। केन्द्रेण पूर्वमेव सार्वजनिकपरीक्षा (अनुचितसाधननिवारण) अधिनियमः २०२४ इति सूचितं यस्य उद्देश्यं देशे सर्वत्र आयोजितेषु सार्वजनिकपरीक्षासु सामान्यप्रवेशपरीक्षासु च अनुचितसाधनं निवारयितुं वर्तते” इति उपमुख्यमन्त्री हस्तक्षेपं कृत्वा राज्यसभां सम्बोधयन् अवदत् यदा विपक्षस्य नेता विजय वाडेट्टीवारः, काङ्ग्रेसविधायकः नाना पटोले इत्यादयः विधायकाः NEET इति विषयं उत्थापितवन्तः।

वाडेट्टीवारः स्वस्य निवेदने अवदत् यत् नीट्-पत्रस्य लीक-पश्चात् छात्राणां भाग्यं तुलायां लम्बते। सः कदाचारस्य परिहाराय कठोरपरिहारस्य दृढं प्रकरणं कृतवान् ।

पटोले इत्यनेन आग्रहः कृतः यत् राज्येन कागदस्य लीक-सम्बद्धेषु कदाचारेषु च सम्बद्धानां विरुद्धं कठोरकार्याणि प्रस्तावयन् स्वविधानम् आनेतव्यम् इति।

उपमुख्यमन्त्री स्वस्य प्रतिक्रियारूपेण विधानसभायाः आश्वासनं दत्तवान् यत् सः पाटोले इत्यस्य सुझावस्य विषये विचारं करोतु।

दिवारात्रौ प्रामाणिकतया अध्ययनं कुर्वन्तः परीक्षायां उपस्थिताः च छात्राः क्षतिं न प्राप्नुयुः इति राज्यसर्वकारः प्रतिबद्धः इति सः अवदत्।

उपमुख्यमन्त्री उक्तवान् यत्, “नीट् पारदर्शितापूर्वकं भ्रष्टाचाररहितरूपेण च करणीयः।

सः अवदत् यत् राज्यसर्वकारेण केन्द्रं चिकित्सापाठ्यक्रमप्रवेशपरीक्षायाः उत्तरदायित्वं राज्येभ्यः समर्पयितुं आग्रहः कृतः। सः अपि अवदत् यत् केन्द्रेण यथायोग्यं विचार्य निर्णयं कर्तुं आश्वासनं दत्तम्।