इलेक्ट्रॉनिक्स तथा आईटी तथा वाणिज्य तथा उद्योग राज्यमन्त्री जितिनप्रसादः अपि अस्मिन् कार्यक्रमे सभां सम्बोधयिष्यति।

शिखरसम्मेलने अन्तर्राष्ट्रीयप्रतिनिधिनां, एआइ-विशेषज्ञानाम्, नीतिनिर्मातृणां च समागमस्य आतिथ्यं कर्तुं अस्य शिखरसम्मेलनस्य उद्देश्यम् अस्ति ।

प्रथमदिने एआइ-अनुप्रयोगस्य शासनस्य च महत्त्वपूर्णपक्षेषु गभीरं गन्तुं विनिर्मितसत्रस्य विविधसङ्ग्रहः भविष्यति । उल्लेखनीयसत्रेषु 'इण्डियाएआइ: बृहत्भाषाप्रतिमानाः' सन्ति, यत्र उन्नत एआइ मॉडल् नैतिकमानकानां समर्थनं कुर्वन् भारतस्य भाषावैविध्यं कथं नेविगेट् कर्तुं शक्नोति इति अन्वेषणं करोति।

तत्सङ्गमे ‘जीपीएआई कन्वेनिंग् ऑन ग्लोबल हेल्थ एण्ड एआई’ इत्यनेन न्यूनसेवाप्राप्तक्षेत्रेषु स्वास्थ्यसेवायाः कृते एआइ-उपयोगस्य अन्वेषणं एकत्रितं भविष्यति, येन भारतं समावेशीस्वास्थ्यसेवानवाचारस्य उत्प्रेरकरूपेण स्थापितं भविष्यति।

द्वितीयः दिवसः प्रतिभायाः पोषणस्य, एआइ-नवीनीकरणानां स्केल-करणस्य च दिशि धुरी भविष्यति । 'Empowering Talent through AI Education & Skilling' इति शीर्षकेण आयोजितस्य सत्रस्य उद्देश्यं शैक्षिकरणनीतयः, करियरमार्गाः च प्रकाशयित्वा एआइ कौशलस्य अन्तरं पूरयितुं वर्तते। तत्सह, ‘एआइ फ़ॉर् ग्लोबल गुड्: एम्पावरिंग द ग्लोबल साउथ्’ इत्यनेन समावेशी एआइ विकासे संवादस्य सुविधा भविष्यति, यत् भारतस्य समानवैश्विकएआइ-प्रवेशस्य वकालतस्य प्रतिध्वनिं करिष्यति इति सूचनाप्रौद्योगिकीमन्त्रालयेन उक्तम्।