राँची, केन्द्रीय गृहमन्त्री अमितशाहः गुरुवासरे द्विदिवसीययात्रायाः कृते झारखण्डं आगमिष्यति इति राज्यस्य भाजपानेता अवदत्।

शाहः अद्य सायंकाले रांचीनगरं गत्वा शुक्रवासरे साहेबगञ्जं गत्वा भारतीयजनतापक्षस्य 'परिवर्तनयात्रायाः' ध्वजं प्रदर्शयिष्यति इति सः अवदत्।

"कार्यक्रमस्य समयसूचनानुसारम् अद्य सायंकाले केन्द्रीयगृहमन्त्री रांचीनगरम् आगमिष्यति। शुक्रवासरे सः साहेबगञ्जमण्डले स्थितस्य १८५५ तमे वर्षे संथालविद्रोहस्य नेतृत्वं कृतवन्तौ पौराणिकभ्रातृभ्यां सिडो-कानुयोः जन्मस्थानस्य भोगनाडीहस्य दर्शनं करिष्यति। भाजपा प्रदेश प्रवक्ता प्रतुल शादेव .

शाहः पुलिसरेखाभूमौ संथालपर्गनाविभागस्य कृते दलस्य 'परिवर्तनयात्राम्' अपि ध्वजं कृत्वा तत्र जनसभां सम्बोधयिष्यति इति सः अवदत्।

पश्चात् सः गिरिडीहमण्डलस्य झारखण्डधामस्य अपि भ्रमणं करिष्यति तथा च दलस्य धनबादप्रभागस्य यात्रायाः आरम्भं करिष्यति तथा च तत्र जनसभां सम्बोधयिष्यति।

केन्द्रीयगृहमन्त्रिणः प्रस्तावितां भ्रमणं दृष्ट्वा रांचीजिल्लाप्रशासनेन बीएनएसएस-धारा १६३ अन्तर्गतं अधिकारानां उपयोगेन उड्डयनक्षेत्रं नास्ति इति घोषितम् इति आधिकारिकवक्तव्ये उक्तम्।

गुरुवासरे प्रातः ५ वादनतः शुक्रवासरे रात्रौ ११ वादनपर्यन्तं बिरसा मुण्डाविमानस्थानकात्, हिनूचौकतः राजेन्द्रचौकतः सुजाताचौकतः होटेल रेडिसनब्लूपर्यन्तं २०० मीटर् त्रिज्यायाः अन्तः प्रभावी भविष्यति इति तत्र उक्तम्।

उक्तक्षेत्रे तस्य उपरि च ड्रोन्, पैराग्लाइडिंग्, उष्णवायुबेलुनानि च सर्वथा निषिद्धानि सन्ति इति विज्ञप्तौ उक्तम्।

झारखण्डस्य विभिन्नेषु विभागेषु विपक्षी भाजपा झारखण्डस्य विभिन्नेषु विभागेषु षट् 'परिवर्तनयात्राः' प्रारभ्यते यस्य लक्ष्यं भवति यत् झामुमो-नेतृत्वेन गठबन्धनसर्वकारस्य कथितानां "विफलतानां" उजागरीकरणं करणीयम्, आगामिषु विधानसभानिर्वाचनेषु तस्य "उद्धरणं" कर्तुं च लक्ष्यं भवति।

यात्राः ५४०० कि.मी., २४ जिल्हेषु सर्वेषु ८१ विधानसभाखण्डेषु च व्याप्ताः भविष्यन्ति ।

यात्राः २० सेप्टेम्बर् तः अक्टोबर् ३ पर्यन्तं प्रचलन्ति, प्रत्येकं विभिन्नेभ्यः संगठनात्मकविभागेभ्यः भिन्नभिन्नतिथिषु प्रस्थास्यति ।

झारखण्डस्य पञ्च आधिकारिकविभागाः सन्ति-संथलपर्गना, पलामू, उत्तरचोतानागपुरः, दक्षिणचोटानागपुरः, कोल्हानः च-उत्तर-छोटानागपुरं संगठनात्मकप्रयोजनार्थं अधिकं विभक्तम् इति दलस्य एकः अधिकारी अवदत्।

भाजपाशासितराज्यानां मुख्यमन्त्रिणः सहितं प्रायः ५० राष्ट्रियराज्यस्तरस्य नेतारः यात्रासु भागं गृह्णन्ति इति अपेक्षा अस्ति।

यात्राणां उद्देश्यं झामुमो, काङ्ग्रेस, राजद गठबन्धनसर्वकारस्य कथितानि अपूर्णप्रतिज्ञानि, तथैव बाङ्गलादेशस्य घुसपैठः, जनसांख्यिकीयपरिवर्तनं, कानूनव्यवस्था, भ्रष्टाचारः च इति विषयाः प्रकाशयितुं सन्ति।