इन्दौर-नगरस्य केन्द्रीयमन्त्री रामदास अथवलेः रविवासरे अवदत् यत् तस्य नेतृत्वे आरपीआइ (ए) देशे जातिगणनायाः संचालनस्य समर्थनं करोति, तस्य व्यवहार्यसमाधानस्य पहिचानः करणीयः इति मन्यते च।

इन्दौरनगरे पत्रकारैः सह सम्भाषणं कुर्वन् अथवलेः चिन्तितवान् यत् जातिवादस्य उन्मूलनं कृत्वा संविधानस्य अनुच्छेदः १७ जाति-आधारित-जनगणनायाः व्यवहार्यतां जटिलं करोति वा इति।

"मम दलं आग्रहं करोति यत् कश्चन उपायः अन्वेष्टव्यः यतोहि एकदा जाति-आधारित-जनगणना कृता तदा वयं जनसंख्यायाः प्रत्येकस्य जातिस्य प्रतिशतं ज्ञास्यामः" इति सामाजिकन्याय-सशक्तिकरण-सङ्घटनेन उक्तम्।

अथवलेः अपि अवदत् यत् यदि भविष्यत्निर्णयेषु प्रत्येकजातीयजनसंख्याभागस्य आधारेण आरक्षणलाभानां विस्तारः अन्तर्भवति तर्हि तस्य दलः सर्वेषु जातिषु दारिद्र्यस्य अस्तित्वं स्वीकृत्य तस्य विरोधं न करिष्यति।

काङ्ग्रेसनेता राहुलगान्धी इत्यस्य उपरि जाबं गृहीत्वा अथवलेः प्रश्नं कृतवान् यत्, "अहं गान्धीं पृच्छितुम् इच्छामि यत् यदा केन्द्रे काङ्ग्रेससर्वकारः सत्तां प्राप्तवान् तदा जातिगणना किमर्थं न कृता?

नीट् परीक्षायाः चिन्ताम् सम्बोधयन् केन्द्रीयमन्त्री आश्वासनं दत्तवान् यत् शिक्षामन्त्रालयः भविष्ये प्रवेशपरीक्षासु कस्यापि कदाचारस्य निवारणाय सर्वाणि आवश्यकानि उपायानि कुर्वन् अस्ति।

अथवलेः दावान् अकरोत् यत् अस्मिन् वर्षे अक्टोबर्मासे भवितुं शक्नुवन्तः महाराष्ट्रविधानसभानिर्वाचने भाजपानेतृत्वेन राष्ट्रियलोकतान्त्रिकगठबन्धनः २८८ सीटानां मध्ये १७० तः १८० सीटान् प्राप्स्यति।

"संविधानस्य विषयः न अपितु विकासस्य विषयः महाराष्ट्रनिर्वाचने कार्यं करिष्यति। वयं (लोकसभानिर्वाचने) कृताः त्रुटयः सम्यक् कृत्वा निर्वाचनक्षेत्रं प्रविशामः" इति सः अजोडत्।