नवीदिल्ली [भारत], केन्द्रीयमन्त्री अश्विनीवैष्णवः बुधवासरे राष्ट्रियराजधानीयां इलेक्ट्रॉनिक्स-सूचनाप्रौद्योगिकीमन्त्रालयेन (MeitY) आयोजकेन द्विदिनात्मकस्य ग्लोबल इण्डिया एआइ शिखरसम्मेलनस्य उद्घाटनं करिष्यति।

इलेक्ट्रॉनिक्स-आईटी-मन्त्रीणां प्रेस-विज्ञप्ति-अनुसारं अस्मिन् कार्यक्रमे अन्तर्राष्ट्रीय-प्रतिनिधिनां, एआइ-विशेषज्ञानाम्, नीतिनिर्मातृणां च विशिष्टसभा एकत्र आगमिष्यति |.

https://x.com/GoI_MeitY/status/1807975067999260900?ref_src=twsrc%5Etfw%7Ctwcamp%5ईट्वीटम्बेड%7Ctwterm%5E1807975067992609 00%7Ctwgr%5E5487f272a2b566300dece6d79c91cea17980b115%7Ctwcon%5Es1_&ref_url=https%3A%2F %2Fpib.gov.in%2FPressReleasePage.aspx%3FPRID%3D2030219

इलेक्ट्रॉनिक्स तथा आईटी, वाणिज्य तथा उद्योग राज्यमन्त्री जितिनप्रसादः अपि उद्घाटनं सम्बोधयिष्यति।

कृत्रिमबुद्धिविषये वैश्विकसाझेदारी (जीपीएआई) इत्यस्मिन् भारतस्य नेतृत्वभूमिकायाः ​​सन्दर्भे आयोजितस्य अस्य शिखरसम्मेलनस्य उद्देश्यं एआइद्वारा प्रस्तुतानां बहुपक्षीयचुनौत्यानाम् अवसरानां च निवारणं भवति इति विज्ञप्तौ उक्तम्।

कम्प्यूट् क्षमता, आधारभूतप्रतिरूपाः, डाटासेट्, एप्लिकेशनविकासः, भविष्यकौशलः, स्टार्टअपवित्तपोषणं, सुरक्षितं च विश्वसनीयं एआइ च इति विषये केन्द्रीकृत्य एतत् आयोजनं एआइ परिदृश्यस्य व्यापकं अन्वेषणं प्रतिज्ञायते इति तया उक्तम्।

शिखरसम्मेलनस्य प्रथमदिने एआइ-अनुप्रयोगस्य, शासनस्य च पक्षेषु गहनतया गच्छन्ति विविधानि सत्राणि भविष्यन्ति ।

IndiaAI: Large Language Models- अस्मिन् सत्रे एतत् अन्वेषितं भविष्यति यत् उन्नत AI मॉडल् नैतिकमानकानां पालनम् कुर्वन् भारतस्य भाषावैविध्यं कथं प्रबन्धयितुं शक्नोति।

वैश्विकस्वास्थ्यस्य एआइ च विषये जीपीएआई-सम्मेलनम्- अस्मिन् सत्रे स्वास्थ्यसेवायाः कृते एआइ-उपयोगस्य विषये अन्वेषणं एकत्रितं भविष्यति, विशेषतः अल्पसेवाप्राप्तक्षेत्रेषु, तथा च भारतं समावेशीस्वास्थ्यसेवानवाचारस्य अग्रणीरूपेण स्थापयिष्यति।

वास्तविकविश्वस्य एआइ समाधानम्- व्यावहारिक एआइ कार्यान्वयनस्य विषये प्रकाशः भविष्यति, यत्र एआइ इत्यस्य विभिन्नक्षेत्रेषु कथं एकीकरणं कर्तुं शक्यते इति प्रदर्श्यते।

एआइ-कृते भारतस्य आधारभूतसंरचनासज्जता- एषा चर्चा एआइ-सञ्चालित-उपक्रमानाम् समर्थनाय आवश्यकेषु आधारभूत-अन्तर्गत-संरचनासु केन्द्रीभूता भविष्यति।

एआइ-युगे सुरक्षां, विश्वासं, शासनं च सुनिश्चित्य- नैतिक-एआइ-नियोजने बलं दत्त्वा, अयं सत्रः वैश्विकसहकार्यस्य नियामकरूपरेखायाः च महत्त्वं रेखांकयिष्यति।

शिखरसम्मेलनस्य द्वितीयदिने प्रतिभानां पोषणं, एआइ-नवीनतां स्केल-करणं च प्रति ध्यानं स्थानान्तरयिष्यति |

एआइ एजुकेशन एण्ड स्किलिंग् इत्यस्य माध्यमेन प्रतिभां सशक्तीकरणं- अस्य सत्रस्य उद्देश्यं शैक्षिकरणनीतयः करियरमार्गाः च प्रकाशयित्वा एआइ कौशलस्य अन्तरं पूरयितुं वर्तते।

वैश्विकहिताय एआइ: वैश्विकदक्षिणस्य सशक्तिकरणम्- समावेशी एआइ विकासे संवादाः भविष्यन्ति, येन भारतस्य समानवैश्विकएआइ-प्रवेशस्य प्रतिबद्धता प्रतिबिम्बिता इति प्रेसविज्ञप्तिः पठतु।

बीजतः स्केलपर्यन्तं--भारतस्य स्टार्टअप पारिस्थितिकीतन्त्रस्य सशक्तिकरणम्- एआइ उद्यमशीलतां पोषयन्तः उपक्रमाः चर्चा भविष्यन्ति, ये वैश्विकमञ्चे भारतस्य स्टार्टअप पारिस्थितिकीतन्त्रं वर्धयितुं महत्त्वपूर्णाः सन्ति।

आँकडा पारिस्थितिकीतन्त्रम्- अस्मिन् सत्रे प्रभावी एआइ नीतिनिर्माणस्य कार्यान्वयनस्य च कृते आवश्यकं दृढं आँकडाशासनं अन्वेषयिष्यति।

सार्वजनिकक्षेत्रस्य कृते एआई दक्षतारूपरेखा- चर्चाः लोकप्रशासने एआइ तत्परतायां केन्द्रीभवन्ति, यत् सफलशासनस्य महत्त्वपूर्णं कारकम् अस्ति।

अग्रे मार्गः : उत्तरदायी एआइ कृते पाठ्यक्रमस्य चार्टिंग्

वैश्विकभारतीय एआइ शिखरसम्मेलनं २०२४ वैश्विकहितधारकाणां कृते एआइ-भविष्यस्य सहकार्यं, नवीनतां, स्वरूपं च निर्मातुं महत्त्वपूर्णमञ्चरूपेण कार्यं करोति । नैतिकमानकानां समावेशशीलतायाश्च रक्षणं कुर्वन् उत्तरदायी एआइ विकासं प्राथमिकताम् अददात् एआइ इत्यस्य परिवर्तनकारीक्षमतायाः सदुपयोगाय भारतं स्वप्रतिबद्धतां पुनः वदति इति मन्त्रालयेन उक्तम्।

यथा यथा शिखरसम्मेलनं प्रचलति तथा तथा वैश्विक एआइ परिदृश्ये भारतस्य नेतृत्वं सुदृढं कर्तुं सज्जं भवति, येन भविष्यस्य मार्गः प्रशस्तः भवति यत्र एआइ लाभाः सर्वेषां कृते सुलभाः सन्ति तथा च विश्वव्यापी सामाजिक-आर्थिक-उन्नतिषु महत्त्वपूर्णं योगदानं ददति इति एतत् अजोडत्।