नवीदिल्ली [भारत], केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी.नड्डा इत्यनेन उक्तं यत् केन्द्रसर्वकारेण कृताः विविधाः उपक्रमाः अतिसारकारणात् बालमृत्युं न्यूनीकर्तुं सञ्चितरूपेण साहाय्यं कृतवन्तः।

नड्डा सोमवासरे दिल्लीनगरे 'अतिसार-अभियानं 2024' इत्यस्य प्रारम्भ-कार्यक्रमं सम्बोधयन् आसीत् ।

अस्मिन् अवसरे वदन् जे.पी.नड्डा अवदत् यत् मिशन इन्द्रधनुषस्य, रोटावायरसस्य टीकस्य, अस्य STOP डायरिया-अभियानस्य च मध्ये एकः अद्वितीयः सम्बन्धः अस्ति यतः सर्वे मम पूर्वस्वास्थ्यमन्त्रीरूपेण कार्यकाले आरब्धानां प्रथमेषु उपक्रमेषु अन्यतमाः आसन्।

सः प्रकाशितवान् यत् २०१४ तमे वर्षे भारते प्रथमः देशः आसीत् यः रोटावायरसस्य टीकं प्रवर्तयति स्म ।

नड्डा इत्यनेन उक्तं यत्, तथैव राष्ट्रियजलजीवनमिशनेन, स्वच्छभारत-अभियानेन, आयुषमान-आरोग्य-मन्दिर-जालस्य विस्तारेण च देशे अतिसार-प्रकरणानाम्, मृत्युदरस्य च न्यूनीकरणे महत्त्वपूर्णं योगदानं कृतम् अस्ति

केन्द्रीयस्वास्थ्यमन्त्री भारते अतिसारप्रबन्धनप्रयासान् सुदृढं कर्तुं क्षमतानिर्माणप्रयासान् वर्धयितुं सह स्वास्थ्यकर्मचारिणां संवेदनशीलीकरणस्य महत्त्वे अपि बलं दत्तवान्। राज्यानां तत्परतास्तरस्य प्रशंसाम् प्रकटयन् जे.पी.नड्डा जनसमूहे जागरूकतां वर्धयितुं तान् अधिकं प्रोत्साहितवान्।

"यदि अस्माकं स्वास्थ्यसेवाकर्मचारिणः देशस्य दूरतमकोणेषु गत्वा कोविड् टीकानां २२० कोटिमात्रायां प्रदातुं शक्नुवन्ति तर्हि मम विश्वासः अस्ति यत् अस्माकं अग्रपङ्क्तिस्वास्थ्यसेवाकर्मचारिणः STOP Diarrhea Campaign इत्यस्य समये अपि एतादृशं सुदृढं प्रसवतन्त्रं निर्मातुं शक्नुवन्ति" इति सः अजोडत्।

कार्यक्रमे केन्द्रीय स्वास्थ्य एवं परिवार कल्याण राज्यमन्त्री अनुप्रिया पटेल तथा जाधव पत्रप्राव गणपत्राव भी उपस्थित रहे। गणमान्यजनाः अभियानस्य कृते लोगो, पोस्टरं, रेडियोस्पॉट्, श्रव्यदृश्यानि च इत्यादीनि IEC सामग्रीनि अपि विमोचितवन्तः, अस्मिन् अवसरे बालकानां कृते मौखिकपुनर्जलीकरणलवणं (ORS) जस्तागोल्यः च वितरितवन्तः।