अनेकाः प्रसङ्गाः अभवन् यत्र दूरसंचारनियामकसंस्थायाः इति दावान् कुर्वन्तः घोटालाबाजाः जनान् धमकी ददति यत् यावत् ते कतिपयानि व्यक्तिगतसूचनाः न ददति तावत् तेषां सङ्ख्याः शीघ्रमेव अवरुद्धाः भविष्यन्ति इति।

नियामकसंस्थायाः कथनमस्ति यत्, "ट्राई-संस्थायाः सूचनां प्राप्तम् यत् ट्राय-संस्थायाः इति दावान् कुर्वतां नागरिकानां कृते बहुधा पूर्व-अभिलेखिताः आह्वानाः क्रियन्ते।

TRAI इत्यनेन अपि स्पष्टं कृतम् यत् सन्देशद्वारा वा अन्यथा वा मोबाईलसङ्ख्याविच्छेदनस्य विषये ग्राहकैः सह संचारं न आरभते।

"TRAI इत्यनेन एतादृशप्रयोजनार्थं ग्राहकैः सह सम्पर्कं कर्तुं कस्यापि तृतीयपक्षस्य एजेन्सी इत्यस्य अधिकारः अपि न दत्तः। अतः TRAI इत्यस्मात् इति दावान् कृत्वा मोबाईलसङ्ख्याविच्छेदनस्य धमकी दत्तस्य कोऽपि प्रकारः संचारः (कॉल, सन्देशः वा सूचना वा) सम्भाव्यः धोखाधड़ीप्रयासः इति गणनीयः, अवश्यमेव च न मनोरञ्जिताः भवेयुः" इति उपदिशति स्म ।

दूरसञ्चारविभागस्य सञ्चरसंगीमञ्चे चक्षुसुविधाद्वारा शङ्कितानां धोखाधड़ीसञ्चारस्य सूचनां दातुं नागरिकान् अपि सर्वकारेण प्रोत्साहितम्।

"साइबरअपराधस्य पुष्टिकृतप्रसङ्गानां कृते पीडिताः निर्दिष्टे साइबरअपराधसहायतारेखासङ्ख्यायां '१९३०' अथवा आधिकारिकजालस्थले वा घटनायाः सूचनां दातव्याः" इति TRAI अवदत्

अपि च, बिलिंग्, केवाईसी अथवा यदि अस्ति तर्हि दुरुपयोगस्य कारणेन कस्यापि मोबाईलसङ्ख्यायाः विच्छेदनं तत्सम्बद्धेन दूरसंचारसेवाप्रदातृणा (TSP) क्रियते। नागरिकाः सतर्काः भवेयुः, शङ्कितानां धोखाधड़ीनां शिकाराः भवितुम् आतङ्किताः न भवेयुः इति सल्लाहः दत्तः अस्ति।

TRAI इत्यनेन उक्तं यत् तेषां कृते तत्तत् TSP इत्यस्य अधिकृतकॉलसेन्टर् अथवा ग्राहकसेवाकेन्द्रेभ्यः सम्पर्कं कृत्वा एतादृशानां कॉलानां पारसत्यापनं कर्तव्यम्।

इदानीं नियामकसंस्थायाः अभिगमसेवाप्रदातृभ्यः निर्देशः दत्तः यत् ते सन्देशसेवानां दुरुपयोगं निवारयितुं ठोसपरिहारं कर्तुं शक्नुवन्ति, ये १ सितम्बरतः प्रभावी भवन्ति।दूरसञ्चारप्राधिकरणेन तेभ्यः १४० श्रृङ्खलायाम् आरभ्य दूरविपणनकॉलं ऑनलाइनवितरितलेजरप्रौद्योगिकी (DLT) मञ्चे, नवीनतमं ३० सितम्बर् यावत्, उत्तमनिरीक्षणाय नियन्त्रणाय च।