नवीदिल्ली [भारत], विद्युत्मन्त्रालयेन शनिवासरे उक्तं यत् केन्द्रसर्वकारेण राजस्थानात् कर्नाटकदेशात् च ९ जीडब्ल्यू नवीकरणीय ऊर्जां दूरीकर्तुं १३,५९५ कोटिरूप्यकाणां निवेशेन द्वौ नूतनौ अन्तरराज्यसंचरणप्रणाली (ISTS)-उपक्रमौ स्वीकृतौ।

एते कार्यक्रमाः भारतस्य महत्त्वाकांक्षी लक्ष्यस्य भागः सन्ति यत् २०३० तमवर्षपर्यन्तं २०० गीगावाट् लिङ्क्ड् नवीकरणीय ऊर्जां स्थापयितुं शक्यते, यत् कुल नवीकरणीय ऊर्जाक्षमतायाः ५०० जीडब्ल्यू मध्ये अस्ति

प्रथमे परियोजनायां प्रायः १२,२४१ कोटिरूप्यकाणां निवेशः अस्ति, राजस्थानस्य नवीकरणीय ऊर्जाक्षेत्रे (REZ) केन्द्रितः अस्ति । फतेहगढ-सङ्कुलात् १ जीडब्ल्यू, बार्मर-सङ्कुलात् २.५ जीडब्ल्यू, नागौर (मेर्टा) परिसरात् १ जीडब्ल्यू च आगच्छति इति कारणेन एषा परियोजना ४.५ जीडब्ल्यू नवीकरणीय ऊर्जां निष्कासयितुं प्रयतते

ऊर्जा उत्तरप्रदेशस्य फतेहपुरं, ओराई, मैनपुरीक्षेत्रं च प्रेषिता भविष्यति। वर्षद्वयेन एषा परियोजना समाप्ता भविष्यति इति अपेक्षा अस्ति इति विद्युत्मन्त्रालयेन विज्ञप्तौ उक्तम्।

कर्नाटकदेशे प्रस्ताविता द्वितीया परियोजना कोप्पलक्षेत्रात् गडगक्षेत्रात् च ४.५ जीडब्ल्यू आरई विद्युत् निष्कासयिष्यति। २०२७ तमस्य वर्षस्य जूनमासपर्यन्तं पूर्णं भवितुं निश्चितं अस्य १३५४ कोटिरूप्यकाणां व्ययः भविष्यति ।

१३५४ कोटिरूप्यकाणां व्ययेन द्वितीयः कार्यक्रमः कर्नाटकस्य संचरणजालं सुदृढं करिष्यति यत् कोप्पल-गडाग-क्षेत्रेभ्यः ४.५ जीडब्ल्यू नवीकरणीय ऊर्जां दूरीकर्तुं शक्यते। लक्ष्यं अस्ति यत् २०२७ तमस्य वर्षस्य जूनमासपर्यन्तं एषा परियोजना समाप्ता भवेत् ।

शुल्काधारितप्रतिस्पर्धात्मकनिविदा (TBCB) मोडद्वारा उभययोजना कार्यान्विता भविष्यति।