नवीदिल्ली, राज्यस्वामित्वयुक्तः केनराबैङ्कः रविवासरे उक्तवान् यत् तस्य एक्स-हन्डलस्य सम्झौता कृता अस्ति तथा च ग्राहकाः पृष्टवन्तः यत् यावत् तस्य पुनर्स्थापनं न भवति तावत् सामाजिक-माध्यम-हन्डलस्य उपयोगं न कुर्वन्तु।

"कनारा बैंकः सर्वेभ्यः सम्बन्धिभ्यः सूचयितुम् इच्छति यत् बैंकस्य आधिकारिकं X (पूर्वं ट्विटर) खातेन सह सम्झौता कृता अस्ति। सर्वे सम्बद्धाः दलाः अस्य विषयस्य अन्वेषणं कुर्वन्ति तथा च केनरा बैंकस्य X हन्डलं शीघ्रतया पुनः प्राप्तुं X इत्यनेन सह निकटतया कार्यं कुर्वन्ति," इति बैंकेन विज्ञप्तौ उक्तम्।

"वयं उपयोक्तृभ्यः आग्रहं कुर्मः यत् ते अस्माकं X पृष्ठे किमपि न स्थापयन्तु। कदा पुनर्स्थापितं भवति, केनराबैङ्कनियन्त्रणेषु कार्यं च भवति तदा वयं तत्क्षणमेव सूचयिष्यामः" इति तत्र उक्तम्।

अधिकसूचनार्थं सेवानां च कृते समीपस्थेषु बैंकशाखासु गन्तुं वा तस्य आधिकारिकजालस्थलं/ऑनलाइनचैनलेषु गन्तुं वा जनान् आह।