अरुणसोमन्नाविरुद्धं दाखिलं प्राथमिकी बेङ्गलूरुनगरे ३७ तमे अपर मुख्यमहानगरदण्डाधिकारिणः (एसीएमएम) निर्देशानुसारं पञ्जीकृतम्।

एफआइआर-पत्रे अन्ययोः व्यक्तियोः नाम अपि अस्ति : दसरहल्ली-नगरस्य निवासी जीवनकुमारः, बेङ्गलूरु-नगरस्य हेब्बल-नगरस्य निवासी प्रमोदरावः च ।

संजयनगरपुलिसः आईपीसी धारा ५०६, ३४, ५०४, ३८७, ४२०, ४७७ए, ३२३, ३२७, ३५४ डी इत्यस्य अन्तर्गतं प्राथमिकी दाखिला अस्ति ।

याचिका बेङ्गलूरुनगरस्य संजयनगरनिवासिना त्रुप्थिना दाखिला। सा आरोपितवती यत् अभियुक्ता इवेण्ट् मैनेजमेण्ट् कम्पनीयां धोखाधड़ीं कृत्वा तस्याः पतिं माध्वराजं च प्राणघातं कृतवान्।

एफआइआर-पत्रे उक्तं यत् त्रुप्तिः माध्वराजः च २३ वर्षाणि यावत् इवेण्ट् मैनेजमेण्ट्-कम्पनीं चालितवन्तौ । अरुणसोमन्ना इत्यस्य परिचयः २०१३ तमे वर्षे सर्वकारीयकार्यक्रमे मध्वराजेन सह अभवत् । कम्पनी २०१७ तमे वर्षे अरुणसोमन्ना इत्यस्य पुत्रीयाः जन्मदिवसस्य पार्टी अपि आयोजितवती ।

पश्चात् अरुणः माध्वराजः च मिलित्वा साझेदारीपत्रेण कम्पनीं प्रारब्धवन्तौ । यदा व्यापारे हानिः अभवत् तदा अरुणः माध्वराजं न सूचितवान् इति कथ्यते, ततः सः साझेदारीतः त्यागपत्रं दातुं बाध्यः अभवत् । नूतनाः भागिनः समाविष्टाः, तस्याः परिवारेण सह तर्जनं कृतम् इति शिकायतया उक्तम् ।

याचिकाकर्ता अवदत् यत् तस्याः परिवारः उपद्रवैः व्यापादितः, तस्याः पतिः अन्धकारकक्षे निरुद्धः, पीडितः च इति ।

अधिकविवरणं प्रतीक्षते।