नवीदिल्ली, सर्वोच्चन्यायालयेन सोमवासरे मुद्राशोधनप्रकरणे अरविन्दकेजरीवालस्य दिल्लीमुख्यमन्त्रीपदं निष्कासयितुं याचिका अङ्गीकृता, याचिकाकर्तायाः हि निष्कासनार्थं कानूनी अधिकारः नास्ति इति मतम्।

न्यायाधीशसञ्जिवखन्ना, दीपङ्करदत्तयोः पीठिका उक्तवती यत् एतादृशेषु परिस्थितिषु राजीनामा उचितस्य विषयः अस्ति किन्तु केजरीवालस्य गृहीतस्य अनन्तरं मुख्यमन्त्रीपदं निष्कासनं द्रष्टुं कानूनी अधिकारः नास्ति।

"कानूनी अधिकारः कः? औचित्यस्य विषये भवतः किमपि वक्तुं अवश्यं भवेत् किन्तु कानूनी अधिकारः नास्ति। यदि इच्छति तर्हि LG (उपराज्यपालस्य) कार्यवाही कर्तुं कार्यम् अस्ति। वयम् एतस्य (याचिका) मनोरञ्जनाय न प्रवृत्ताः। ," th पीठिका याचिकाकर्ता कान्त भाटी इत्यस्य वकिलम् अवदत्।

पीठः, th दिल्ली उच्चन्यायालयस्य एप्रिल-10-दिनाङ्कस्य आदेशं चुनौतीं दत्त्वा अपीलं खारिजं कुर्वन् अवदत् यत्, "यदा प्रकरणं (केजरीवालस्य गिरफ्तारीविरुद्धं याचिका) वा श्रूयते स्म, तदा वयं तेभ्यः अपि एतादृशः एव प्रश्नः उपस्थापितवन्तः आसन्। अन्ततः, एतत् औचित्यस्य विषयः अस्ति तथा च कानूनी अधिकारः नास्ति” इति ।

तया सूचितं यत् अस्मिन् विषये अनेकानि याचिकाः th उच्चन्यायालयेन खारिजाः कृताः सन्ति।

एप्रिल-मासस्य १० दिनाङ्के उच्चन्यायालयेन केजरीवालस्य निष्कासनार्थं याचिकानां पुनः पुनः फिलिन्-करणस्य विषये अप्रसन्नता प्रकटिता आसीत् ।

न्यायालयेन उक्तं यत् एकदा तया मुद्देः निवारणं कृत्वा मतं दत्तं यत् एतत् कार्यकारीक्षेत्रे पतति तदा "पुनरावृत्तिमुकदमानि" न भवितुमर्हन्ति यतः एतत् "जेम्स् बाण्ड् चलच्चित्रं यस्य उत्तरकथाः भविष्यन्ति" इति नास्ति

केजरीवालस्य कार्यालयात् निष्कासनं याचमानं याचिकाकर्ता सन्दीपकुमारं न्यायालयं "राजनैतिकजाडी" इत्यत्र सम्मिलितुं प्रयत्नस्य कारणेन आकर्षितवान् आसीत्, तस्य उपरि ५०,००० रूप्यकाणां व्ययः आरोपयिष्यति इति च उक्तवान् आसीत्।

२८ मार्च दिनाङ्के न्यायालयेन केजरीवालस्य निष्कासनार्थं अन्यं पीआईएलं निरस्तं कृतम् आसीत्, यत् याचिकाकर्ता यद्यपि गृहीतस्य मुख्यमन्त्रीपदं धारयितुं निषिद्धं किमपि कानूनीबारं दर्शयितुं असफलः अभवत् तथापि एतादृशेषु प्रकरणेषु न्यायिकहस्तक्षेपस्य अपि कोऽपि व्याप्तिः नासीत् यथा आसीत् Stat इत्यस्य अन्येषां अङ्गानाम् कृते मुद्देः विचारं कर्तुं।

अन्यः अपि एतादृशः पी.आइ.एल.

गतसप्ताहे शीर्षन्यायालयेन केजरीवालः अस्मिन् प्रकरणे अन्तरिमजमाननपत्रं प्रदत्तम्, यत् कथितस्य आबकारीनीतिस्य "घोटालेन" उद्भूतम्, यत् सः लोकसभानिर्वाचने प्रचारं कर्तुं समर्थः भवति परन्तु तस्य कार्यालयं वा दिल्लीसचिवालयं वा गन्तुं, अधिकारिणं च हस्ताक्षरं कर्तुं च निषेधं कृतवान् सञ्चिकाः यावत् लेफ्टिनेंट गवर्नरस्य अनुमोदनं प्राप्तुं सर्वथा आवश्यकं न भवति।

उच्चन्यायालयेन संघीयमुद्राशोधनविरोधीसंस्थायाः जबरदस्तीकार्याणां रक्षणं दातुं नकारयितुं घण्टाभिः अनन्तरं केजरीवालः २१ मार्चदिनाङ्के ईडीद्वारा गृहीतः।