"कुवैतदेशे भयंकर-अग्नि-दुर्घटने बहवः जनाः स्वप्राणान् त्यक्तवन्तः। अस्मिन् घटनायां ओडिशा-नगरस्य द्वयोः पुत्रयोः मोहम्मदजाहुर्-सन्तोषगौडा-योः मृत्युः अतीव दुःखदः अस्ति। अस्मिन् दुःखदक्षणे शोकग्रस्तपरिवारस्य सदस्यानां प्रति शोकसंवेदनां प्रकटयन् अहं प्रार्थयामि भगवान् जगन्नाथं प्रति दिवंगतानाम् आत्मानां शान्तिं दातुं" इति सी.एम.माझी स्वस्य आधिकारिक 'एक्स'-हन्डल-पत्रे लिखितवान् ।

जाहुरः कटकमण्डलस्य तिगिरियापुलिसस्थानक्षेत्रस्य अन्तर्गतं कराडापल्लीग्रामस्य निवासी आसीत्, गौडा तु गञ्जममण्डलस्य पुरुषोत्तमपुरक्षेत्रस्य रानाझालीग्रामस्य इति कथ्यते।

"जाहुरः कुवैतदेशस्य एनबीटीसीकम्पनीयां प्रयोगशालाप्रविधिज्ञरूपेण कार्यं कृतवान्। गुरुवासरे प्रातःकाले तत्रत्याः दूतावासात् जाहुरस्य दुःखद-अग्निदुर्घटने जाहुरस्य मृत्योः सूचना प्राप्ता। सः अन्तिमे समये चतुर्णां वाहनेन गृहं गतः आसीत् -मासस्य अवकाशं कतिपयेभ्यः मासेभ्यः पूर्वं मेमासे कुवैतदेशं प्रत्यागतवान्" इति जाहुरस्य अग्रजः अवदत्।

उल्लेखनीयं यत् जूनमासस्य १२ दिनाङ्के दुःखदघटनायां ओडिशानगरस्य द्वौ सहितौ ४५ भारतीयाः मृताः ।