कुवैतनगरम्, कुवैतदेशे दुःखद-अग्नि-घटनायां मृतानां ४५ भारतीयानां मृतानां अवशेषान् वहन् विशेषः आईएएफ-विमानः शुक्रवासरे प्रातःकाले कोच्चि-नगरं प्रति उड्डीयत।

दक्षिणे मङ्गफनगरे १९६ प्रवासीश्रमिकाः यत्र निवसन्ति स्म तत्र सप्तमहलभवने बुधवासरे अग्निप्रकोपे न्यूनातिन्यूनं ४९ विदेशीयाः श्रमिकाः मृताः, अन्ये ५० जनाः घातिताः च।

कुवैतदेशे अग्निप्रकोपे ४५ भारतीयपीडितानां मृतावशेषं वहन् विशेषः आईएएफ-विमानः कोच्चिनगरं प्रति उड्डीयत इति कुवैतदेशे स्थितस्य द एम्बेसी आफ् इण्डिया एक्स इत्यत्र प्रकाशितम्।

शीघ्रं स्वदेशं प्रत्यागमनं सुनिश्चित्य कुवैती-अधिकारिभिः सह समन्वयं कृत्वा विदेशराज्यमन्त्री कीर्तिवर्धनसिंहः विमाने अस्ति।

इदानीं कुवैतदेशस्य लोक अभियोजनपक्षेण अग्निनिवारणार्थं सुरक्षासुरक्षापरिपाटनेषु प्रमादस्य परिणामेण एकस्य नागरिकस्य केषाञ्चन प्रवासीनां च अस्थायीनिरोधस्य आदेशः दत्तः यत् अग्निनिवारणार्थं सुरक्षासुरक्षापरिपाटेषु लापरवाही भवति।

कुवैतस्य अमीरः शेखमिशाल-अहमद-अल्-जाबर-अल-सबाहः अधिकारिभ्यः आदेशं दत्तवान् यत् ते ४९ मृतानां प्रत्येकस्य परिवाराय क्षतिपूर्तिं दातव्यम्।

कुवैत-अग्निशामक-सेना गुरुवासरे अवदत् यत् विद्युत्-शॉर्ट-सर्किट्-कारणात् एषः घातकः अग्निः अभवत् ।