नवीदिल्ली, लोकसभा अध्यक्षः ओम बिर्ला सोमवासरे अवदत् यत् सदनस्य विषयान् उत्थापयन्तः सदस्यानां माइक्रोफोनं निष्क्रियं कर्तुं अध्यक्षाधिकारिणां कृते स्विचः रिमोट् कण्ट्रोल् वा नास्ति।

सदने वक्तुं उत्तिष्ठन्ति तदा तेषां माइक्रोफोनाः अध्यक्षाधिकारिभिः निष्क्रियः भवति इति आरोपं कृत्वा अध्यक्षे निन्दां कुर्वन्तः सदस्याः बिर्ला प्रबलं आक्षेपं गृहीतवान्।

अध्यक्षस्य माइक्रोफोनं निष्क्रियं कृतवान् इति आरोपः अत्यन्तं चिन्ताजनकः विषयः इति सभापतिः अवदत्, सः इच्छति यत् सदनं अस्मिन् विषये विचारं करोतु इति।

"अध्यक्षः केवलं निर्णयं/निर्देशान् ददाति। यस्य सदस्यस्य नाम आहूयते सः सदने वक्तुं प्राप्नोति। अध्यक्षस्य निर्देशानुसारं माइकं नियन्त्रितं भवति। अध्यक्षे उपविष्टस्य व्यक्तिस्य रिमोट् कण्ट्रोल् वा स्विच् वा नास्ति माइक्रोफोनाः” इति सः अवदत्।

बिर्ला इत्यनेन उक्तं यत् सभापतिस्य अनुपस्थितौ कार्यवाहीयाः अध्यक्षतां कुर्वतां अध्यक्षपरिषदे सर्वेषां राजनैतिकदलानां सदस्यानां प्रतिनिधित्वं भवति।

"एषः अध्यक्षस्य गौरवस्य विषयः अस्ति। न्यूनातिन्यूनम् अध्यक्षतां धारयन्तः जनाः एतादृशान् आक्षेपान् न उत्थापयेयुः। (क) सुरेशः अपि अध्यक्षतां धारयति। किं अध्यक्षस्य माइकस्य नियन्त्रणं अस्ति" इति अध्यक्षः सम्बोधयन् अवदत् काङ्ग्रेसस्य दिग्गजः।

गतसप्ताहे विपक्षनेता राहुलगान्धी नीट्-अनियमितानां विषयं उत्थापयितुं प्रयतमानोऽपि तस्य माइक्रोफोनः निष्क्रियः इति दावान् अकरोत्।

"माइक्रोफोनं निष्क्रियं कर्तुं मम किमपि बटनं नास्ति। पूर्वं अपि एतादृशं सेटअपम् आसीत्। माइक्रोफोनं गगं कर्तुं कोऽपि तन्त्रः नास्ति" इति शुक्रवासरे बिर्ला अवदत्।