वी.एम.पी.एल

नवीदिल्ली [भारत], जून १७ : अभिनव-ज़्यादा-दर्शनस्य कृते प्रसिद्धा प्रमुखा शैक्षणिक-संस्था कीस्टोन् गर्वेण घोषयति यत् तस्य एकः छात्रः ऋषभशाहः NEET 2024 इत्यस्मिन् 720/720 इति परिपूर्णं स्कोरं प्राप्तवान्, येन अखिलभारतीयः पुरस्कारः प्राप्तः Rank 1. एषा विलक्षणसिद्धिः ऋषभस्य समर्पणस्य, कीस्टोन् द्वारा प्रदत्तस्य व्यापकसमर्थनस्य च प्रमाणम् अस्ति।

ऋषभशाहस्य NEET 2024 इत्यस्मिन् सम्यक् स्कोरं प्राप्तुं यात्रा दृढतायाः, सामरिकसज्जतायाः, अटलप्रतिबद्धतायाः च उदाहरणं भवति। तस्य सफलताकथा कीस्टोनस्य शिक्षायाः समग्रदृष्टिकोणस्य महत्त्वपूर्णप्रभावं रेखांकयति, यस्मिन् ध्यानं, अभ्यासः, नवीनता, उत्कृष्टता च इति विषये बलं दत्तम् अस्ति ।

"NEET इत्यस्मिन् सम्यक् स्कोरं प्राप्तुं मम स्वप्नः सर्वदा एव आसीत्, तत् प्राप्तवान् अहं च आनन्दितः अस्मि" इति ऋषभः साझां कृतवान् । "यात्रा आव्हानैः परिपूर्णा आसीत्, परन्तु मम परिवारस्य अचञ्चलसमर्थनं, कीस्टोन् इत्यस्मात् प्राप्तं मार्गदर्शनं च एतत् सम्भवं कृतवान्।"

कीस्टोन्-संस्थायाः निदेशकः रूचिक् गान्धी ऋषभस्य उपलब्धिषु अपारं गौरवं प्रकटयन् अवदत् यत्, "ऋषभस्य सफलता तस्य परिश्रमस्य, कीस्टोन्-स्थले सः अनुभवितस्य शिक्षायाः समग्रदृष्टिकोणस्य च प्रमाणम् अस्ति । तस्य उपलब्धिषु, तस्य दर्शितस्य समर्पणस्य च विषये वयं अत्यन्तं गर्विताः स्मः" इति तस्य सम्पूर्णयात्रायाः कालखण्डे” इति ।

कीस्टोनस्य समर्थनप्रणाल्याः एकः प्रमुखः तत्त्वः अस्य अतुलनीयः संशयनिराकरणतन्त्रम् अस्ति, यत् सुनिश्चितं करोति यत् कस्यापि छात्रस्य प्रश्नः अनुत्तरितः न भवति। "कीस्टोन् इत्यत्र संशयनिराकरणसत्राः मम सज्जतायां महत्त्वपूर्णाः आसन्" इति ऋषभः व्याख्यातवान् । "ते मम संशयं शीघ्रं स्पष्टीकर्तुं आत्मविश्वासेन अग्रे गन्तुं च अनुमन्यन्ते स्म।"

कीस्टोनस्य सावधानीपूर्वकं निर्मिताः अध्ययनसामग्रीः नियमितरूपेण नकलीपरीक्षाः च ऋषभस्य सज्जतायां महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म, येन तस्मै आवश्यकाः संसाधनाः प्राप्यन्ते स्म, आवश्यकपरीक्षास्वभावस्य, समयप्रबन्धनकौशलस्य च निर्माणे सहायता कृता

नीट्-सज्जतायाः अपारं दबावं ज्ञात्वा कीस्टोन् इत्यनेन भावनात्मक-मनोवैज्ञानिक-समर्थने अपि प्रबलं बलं दत्तम् । रूचिक् गान्धी अजोडत् यत्, "वयं समग्रसमर्थनव्यवस्थां प्रदामः यत् अस्माकं छात्राः परीक्षायाः आव्हानानि सम्भालितुं मानसिकरूपेण भावनात्मकरूपेण च सुसज्जिताः इति सुनिश्चितं करोति।

ऋषभस्य परिपूर्णः स्कोरः अहमदाबादस्य कृते गौरवस्य क्षणः अस्ति, येन शैक्षणिकउत्कृष्टतायाः कृते नगरं राष्ट्रियमानचित्रे स्थापितं भवति। अहमदाबादस्य कीस्टोनस्य च कृते एषः ऐतिहासिकः क्षणः इति रुकिकगान्धी अवदत् । "ऋषभस्य सफलता देशे सर्वत्र आकांक्षिणां चिकित्साशास्त्रस्य छात्राणां कृते प्रेरणादायका अस्ति तथा च अत्र उपलभ्यमानस्य शिक्षायाः, मार्गदर्शनस्य च गुणवत्तायाः प्रमाणम् अस्ति।"

कीस्टोन् विषये

कीस्टोन् एकः शैक्षिकसंस्था अस्ति यः स्वस्य अद्वितीयशिक्षाशास्त्रस्य माध्यमेन केवलं ज्ञानात् अधिकं प्रदातुं प्रतिबद्धः अस्ति। विज्ञान, वाणिज्य, मानविकी, तथा च JEE (Mains and Advanced), NEET इत्यादीनां विविधप्रतिस्पर्धात्मकपरीक्षाणां कृते 6th-12th (CBSE, ICSE, GSEB) यावत् छात्राणां आवश्यकतां पूरयन् कीस्टोन् इत्यस्य उद्देश्यं शैक्षणिकदृष्ट्या उत्कृष्टतां प्राप्तवन्तः सुगोलव्यक्तिः निर्मातुं वर्तते तथा च... पाठ्येतरक्रियासु । २५ शाखाः, ४००+ शिक्षकाः, ५००० तः अधिकाः छात्राः च सन्ति, कीस्टोन् भविष्यस्य नेतारणाम् पोषणार्थं समर्पितः अस्ति ।

अधिकविवरणार्थं पश्यन्तु - https://keystoneuniverse.com/