नवीदिल्ली, रियल्टी फर्म कीस्टोन् रियल्टर्स् लिमिटेड् इत्यनेन मंगलवासरे अस्य वित्तवर्षस्य एप्रिल-जून-कालखण्डे विक्रय-बुकिंग्-मध्ये २२ प्रतिशतं वृद्धिः ६११ कोटिरूप्यकाणि यावत् अभवत्, यतः आवासस्य प्रबलमागधा अस्ति।

रुस्तमजी ब्राण्ड्' इत्यस्य अन्तर्गतं सम्पत्तिं विक्रयति इति कीस्टोन् रियल्टर्स् इत्यनेन नियामकरूपेण दाखिले उक्तं यत्, अस्य वित्तवर्षस्य प्रथमत्रिमासे ६११ कोटिरूप्यकाणां पूर्वविक्रयणं प्राप्तवती यदा वर्षपूर्वस्य अवधिः ५०२ कोटिरूप्यकाणि प्राप्तवती।

मात्रायाः दृष्ट्या मुम्बई-नगरस्य कम्पनीयाः कथनमस्ति यत् समीक्षाधीनकालखण्डे तस्याः विक्रय-बुकिंग् ०.२९ मिलियन-वर्गफीट्-तः १६ प्रतिशतं न्यूनीकृत्य ०.२४ मिलियन-वर्गफीट् यावत् अभवत्

परिचालनप्रदर्शनस्य विषये टिप्पणीं कुर्वन् कीस्टोन् रियल्टर्स् इत्यस्य सीएमडी बोमन इरानी इत्यनेन उक्तं यत्, "वित्तवर्षस्य २५ तमस्य वर्षस्य प्रथमत्रिमासे वर्षस्य कृते स्वरः निर्धारितः, यत् अस्माकं कम्पनीयाः कृते विभक्तिबिन्दुः चिह्नितः यतः वयं वित्तवर्षस्य २४ तः महत्त्वपूर्णगतिम् अग्रेसरन्तः स्मः।

"अस्माकं मार्गदर्शनस्य अनुरूपं अस्मिन् त्रैमासिके वयं द्वौ परियोजनाद्वयं सफलतया प्रारब्धवन्तः, यत्र जीडीवी (सकलविकासमूल्यं) २,०१७ कोटिरूप्यकाणां अनुमानं कृतम् अस्ति। एतेन निरन्तरवृद्ध्यर्थं अस्माकं प्रतिबद्धता, अस्मिन् वर्षे बहुविधप्रक्षेपणार्थं च अस्माकं तत्परता च प्रदर्शिता" इति सः अवदत्।

इरानी इत्यनेन उक्तं यत् अस्मिन् त्रैमासिके कम्पनी अन्यां पुनर्विकासपरियोजनां योजितवती यस्य सकलविकासमूल्यं ९८४ कोटिरूप्यकाणि अस्ति।