राज्यसर्वकारः पात्रकृषकाणां कृते प्रतिवर्षं ६,००० रुप्यकाणि त्रिषु किस्तेषु प्रदाति, केन्द्रसर्वकारः अपि त्रिषु किस्तेषु ६००० रूप्यकाणि ददाति । अस्य अर्थः अस्ति यत्, कृषकाः प्रतिवर्षं कुलम् १२,००० रूप्यकाणि प्राप्नुवन्ति ।

सीएम यादवः अवदत् यत्, "पीएम किसानसम्माननिधियोजना, सीएम किसानसम्मानयोजना च मिलित्वा कृषकाणां जीवनं परिवर्तितवन्तौ। मध्यप्रदेशे अस्माकं कृषकाणां कृते 6,000 रुप्यकाणां वितरणं निरन्तरं करिष्यामः।"

पूर्वं सांसदसर्वकारः कृषकाणां कृते प्रतिवर्षं ४,००० रुप्यकाणि ददाति स्म, तस्य राशिः ६,००० रुप्यकाणि यावत् वर्धिता, यत् भाजपायाः निर्वाचनकाले - विधानसभा-लोकसभा-काले प्रकाशितम्।

'मुख्यमन्त्री किसान कल्याण योजना' इत्यस्य प्राथमिक उद्देश्यं कृषिं लाभप्रदं व्यवसायं करणीयम्। एषा योजना कृषकान् उन्नतप्रौद्योगिकीनां स्वीकरणाय प्रोत्साहयति, तेषु आत्मनिर्भरतां च प्रवर्धयति ।

सीएम यादवः कृषकान् अपि अभिनन्दितवान् यतः प्रधानमन्त्रिणा नरेन्द्रमोदीनेतृत्वेन केन्द्रीयमन्त्रिमण्डलेन २०२४-२५ तमस्य वर्षस्य सस्यस्य ऋतुस्य कृते सर्वेषां १४ खरीफसस्यानां न्यूनतमसमर्थनमूल्यानां (एमएसपी) वृद्धिः अनुमोदिता अस्ति यत् जुलाईतः जूनपर्यन्तं भवति।

सर्वाधिकं वृद्धिः तैलबीजानां नाइजरबीजस्य तिलस्य च कृते अभवत् । ९८३ रुप्यकाणां ६३२ रुप्यकाणां च वृद्धिः क्रमशः ८७१७ रुप्यकाणि ९२६७ रुप्यकाणि च प्रतिक्विण्टलरूप्यकाणि निर्धारितानि।

तुर अथवा अरहर (कपोतमटर) इत्यादीनां दालानां अपि गतवर्षात् प्रायः ५५० रुप्यकाणां महतीं एमएसपी-वृद्ध्या लाभः अभवत्, यत् प्रतिक्विन्टलं ७५५० रूप्यकाणि यावत् अभवत्।

मुख्यखरीफसस्यस्य धानस्य एमएसपी "सामान्य"श्रेणीविविधतायाः कृते ११७ रुप्यकेण २३०० रुप्यकाणि प्रतिक्विण्टलपर्यन्तं, एश्रेणीयाः कृते २३२० रुप्यकाणि च वर्धितम् अस्ति।

जोवर, बजरा, रागी एवं कुक्कुट, अन्य प्रमुख अनाज' MSPs के MSPs 3,371-3,421, रूप्यक 2,625, रूप्यक 4,290 तथा 2,225 प्रति क्विंटल से 3,180-3,225, 2,225, rs 2,50, rs 2,50, rs 2,50, rs 2,50, RS 2,50, RS 2,50, RS 2,50, RS 2,50, RS 2,50, .

दालानां तैलबीजानां च कृते गतवर्षस्य तुलने एमएसपी-वृद्धिः १२४ तः ९८३ रुप्यकाणां मध्ये अभवत् ।

महत्त्वपूर्णं नगदसस्यं कपासस्य एमएसपी मध्यमप्रधानजातेः कृते ७,१२१ रूप्यकाणि, दीर्घप्रधानजातेः कृते ७,५२१ रूप्यकाणि च निर्धारितम्, यत् उभयोः कृते ५०१ रुप्यकाणां वृद्धिः अभवत्

एमएसपी विषये केन्द्रीयमन्त्रिमण्डलस्य निर्णयस्य विषये टिप्पणीं कुर्वन् सीएम यादवः अवदत् यत्, "पीएम मोदी यत् वदति, सः करोति तथा च एतत् एकं उदाहरणम्। एषः निर्णयः कृषिक्षेत्रे महत् परिवर्तनं आनयिष्यति। अहम् अस्य निर्णयस्य कृते पीएम मोदी इत्यस्मै धन्यवादं दास्यामि तथा च।... also अहं कृषकान् अभिनन्दिष्यामि।"