पुलिसाधिकारिणः उक्तवन्तः यत् गोताखोराः पुनः अन्वेषणकार्यक्रमं o सोमवासरे आरभेत।

रविवासरे सायंकाले एषा घटना अभवत् इति बीबीडी थानायाः स्टेशनहाउस् अधिकारी अजय नारायणसिंहः कथयति।

मनीषायाः भगिनी निशाखानः तस्याः मित्रं दीपालः च यूपी ११२ आपत्कालीनसेवाभिः सह सम्पर्कं कृतवन्तौ, यत् मनीषा स्वस्य सामाजिकमाध्यमपृष्ठस्य कृते रीलस्य शूटिंग् कुर्वती th नहरमध्ये पतिता इति सूचनां दत्तवन्तौ।

अलर्टं प्राप्य पुलिसदलं घटनास्थले प्रेषितम्, यत्र ग्रामजनाः अपि तान् घटनां सूचितवन्तः।

एसएचओ सिंहः अवदत् यत्, “निशायाः मोबाईलफोनतः प्राप्तः एकः भिडियो तेषां नृत्यं, चलच्चित्रं च रीलं दर्शयति यदा सहसा मनीषा नहरं स्खलति।”

गोताखोरैः सद्यः प्रयत्नेऽपि मनीषस्य शरीरं न लब्धम् । इदं वा ज्ञातं यत् मनीषा स्वभगिनीभिः मित्रैः च सह मुन्शी पुलिया इत्यस्मात् आटो-रिक्शां भाडेन स्वीकृत्य इन्दिरा-नहरं प्रति पिकनिकं कर्तुं प्रस्थितवती