सा महिला अवदत् यत् तस्याः पतिः बेन्नी नामकः मध्यस्थः च पूर्वं वृक्कदानं कृतवन्तौ, अधुना मध्यस्थरूपेण कार्यं कुर्वतः।

सा अवदत् यत् कतिपयदिनानि पूर्वं बेन्नी कोच्चिनगरं आहूय तस्याः वृक्कं विक्रेतुं बाध्यं कर्तुं प्रयत्नं कृतवती यत् तस्याः पतिः आस्पतेः प्रवेशितः अस्ति, तस्य स्थितिः गम्भीरा अस्ति इति।

महिला अवदत् यत् बेन्नी कन्नूरस्य अनेकाः आदिवासीजनाः अङ्गव्यापारे प्रलोभितवान् अस्ति तथा च सः धनस्य बृहत् भागं गृह्णन् दातृभ्यः किञ्चित् पिटन्स् ददाति इति।

मे १९ दिनाङ्के कोच्चिनगरे सबिथनासरस्य गृहीतत्वेन केरलदेशे किडनीरैकेट् राज्यस्य विभिन्नभागात् आगच्छन्तीभिः किडनीविक्रयस्य शिकायतया उजागरितः भवति।

पेरावूरस्य डीएसपी अशरफ थेंगलाक्कण्डील् इत्यनेन आईएएनएस-सञ्चारमाध्यमेन सह भाषमाणः उक्तवान् यत्, “पुलिसः महिलायाः वक्तव्यं अभिलेखितवान् अस्ति, तस्याः शिकायतया आधारेण विस्तृतं जाँचं च कुर्वन् अस्ति।”