वाहननिर्मातृकम्पनी उक्तवती यत् भारतात् अस्मिन् मासे २,३०४ यूनिट् अपि विदेशविपण्यं प्रति प्रेषितवती, येन किआ इत्यस्य उत्पादनस्य आकङ्क्षा २१,८०४ यूनिट् यावत् अभवत्।

एतेन कम्पनी १० देशेभ्यः अधिकेभ्यः २.५ लक्षं निर्यातस्य माइलस्टोन् अतिक्रान्तवती इति विज्ञप्तौ उक्तम्।

सेल्टोस् बहुमतं योगदानं दत्तवान्, भारतात् निर्यातस्य प्रायः ६० प्रतिशतं भागः आदर्शेन एव भवति । सोनेट्, कैरेन्स् च सेल्टोस् इत्यस्य पश्चात् क्रमशः ३४ प्रतिशतं, ७ प्रतिशतं च विदेशेषु प्रेषणं कृतवन्तः ।

"एकया सुदृढजालविस्ताररणनीत्या सह, वयं वर्षस्य शेषभागे i वृद्धिं निरन्तरं करिष्यामः तथा च शीघ्रमेव १० लक्षं घरेलुविक्रयमाइलस्टोन् पारं करिष्यामः," इति किआ इण्डिया इत्यस्य एसवीपी मुख्यविक्रयविपणनञ्च हरदीपसिंह ब्रारः वदति।

२०२४ तमस्य वर्षस्य जनवरीमासे प्रारब्धः नूतनः सोनेट् मेमासे किआ इण्डिया इत्यस्य सर्वाधिकविक्रयितमाडलरूपेण उद्भूतः, यत्र ७,४३३ यूनिट्-सहिताः, तस्य निकटतया पश्चात् सेल्टोस्, कैरेन्स् च क्रमशः ६,७३६, ५,३१६ यूनिट् च सन्ति

"अस्मिन् वर्षे एतावता वयं अस्माकं मॉडलानां नूतनानां प्रतिस्पर्धात्मकरूपान्तराणां परिचये आक्रामकाः अस्मत्, येन अस्माकं विक्रये महत्त्वपूर्णं योगदानं प्राप्तम्" इति ब्रारः वदति

कम्पनी घरेलुविपण्ये ९.८ लक्षाधिकानि यूनिट् विक्रीतवती अस्ति, यत्र सेल्टोस् कुलस्य प्रायः ५० प्रतिशतं योगदानं दत्तवती अस्ति ।

किआ इण्डिया २०१९ तमस्य वर्षस्य अगस्तमासे सामूहिकं उत्पादनं आरब्धवती, तस्य वार्षिकोत्पादनक्षमता ३,००,००० यूनिट् स्थापिता अस्ति ।