“अनुसूचितजातिनिर्णयस्य वयं सर्वात्मना स्वागतं कुर्मः। परन्तु LoP राहुलगान्धी इत्यस्य विषये किम्? पितुः स्थितिं समर्थयिष्यति वा अनुसूचितजातिनिर्णयस्य आदरं करिष्यति वा?” भाजपा प्रदेश महिला मोर्चा अध्यक्ष सी. मंजुला ने कहा।

सा अवदत् यत् १९८५ तमे वर्षे यदा काङ्ग्रेसस्य बहुमतं आसीत् तदा ते अनुसूचितजातिद्वारा मुस्लिममहिलानां कृते दत्तस्य न्यायस्य, गौरवस्य च अवहेलनां कृतवन्तः।

“अद्य काङ्ग्रेस-पक्षः सत्तां न प्राप्नोति। त्रिपलतलकं समाप्तं कृतवान् भाजपासर्वकारः पुनः एतेषां महिलानां पक्षे स्थास्यति। पीएम मोदी इत्यस्य अधीनं महिलाः इदानीं अधिकं सुरक्षिताः अनुभवन्ति” इति सा अवदत्।

सा अवदत् यत् १९८५ तमे वर्षे अनुसूचित जातिः सीआरपीसी १२५ इत्यस्य अन्तर्गतं निर्णयं कृतवती यत् भर्त्रा तलाकं प्राप्ताः मुस्लिममहिलाः भरणपोषणस्य अधिकारिणः सन्ति। परन्तु स्वर्गीयप्रधानमन्त्री राजीवगान्धी इत्यस्य नेतृत्वे काङ्ग्रेससर्वकारेण संसदे तस्य विरोधः कृतः, मुस्लिमव्यक्तिगतकानूनस्य समर्थनं कृत्वा अनुसूचितजातिस्य निर्णयः अङ्गीकृतः

“एवं कृत्वा ते संविधानस्य सिद्धान्तानाम् अवहेलनां कृतवन्तः । काङ्ग्रेसः सर्वोच्चन्यायालयस्य महिलासमर्थकस्य वृत्तेः विरुद्धं स्थितवान्” इति सा अवदत्।