फीफा विश्वकपस्य आधिकारिकहन्डलेन क्षेत्री इत्यस्य कृते श्रद्धांजलिः स्थापिता अस्ति यस्मिन् तस्य प्रतिष्ठितचित्रं लियोनेल् मेस्सी तथा क्रिस्टियानो रोनाल्डो इत्यनेन सह मञ्चे स्थितस्य, यत् शीर्षत्रयस्य सक्रिय-अन्तर्राष्ट्रीय-गोल-स्कोरर्-इत्यस्य सूचकं भवति

चित्रं "आख्यायिकारूपेण निवृत्तः" इति शीर्षकेन सह युग्मितम् आसीत् ।

"विश्वस्य तृतीयः सर्वोच्चः सक्रियः अन्तर्राष्ट्रीयः गोलकीपरः सुनीलक्षेत्री आगामिमासे फीफा वर्ल्डक्यू-क्वालिफायर-क्रीडायां भारतीय-फुटबॉल-क्लबस्य कृते स्वस्य अन्तिम-क्रीडां करिष्यति" इति फीफा-विश्वकपस्य आधिकारिक-लेखः एक्स (पूर्वं ट्विट्टर् इति नाम्ना प्रसिद्धः) इत्यत्र योजितवान्

३९ वर्षीयः अयं खिलाडी गतमासे अफगानिस्तानविरुद्धं स्वदेशस्य कृते १५०तमं क्रीडां कृतवान्। सः अधुना यावत् स्वस्य अन्तर्राष्ट्रीयजीवने ९४ गोलानि कृतवान् प्रशंसकेन सह आशास्ति यत् सः साल्टलेक-क्रीडाङ्गणे कुवैत-विरुद्धस्य क्रीडायाः समये नीलव्याघ्रजर्सी-वस्त्रेण न्यूनातिन्यूनम् एकवारं अधिकं जालस्य पृष्ठभागं प्राप्स्यति।

फीफा विश्वकपस्य आधिकारिकलेखे क्षेत्री इत्यस्य पूर्वसाक्षात्कारस्य एकः भिडियो अपि प्रकाशितः यस्मिन् सः मेस्सी रोनाल्डो इत्येतयोः मध्ये कृतानां तुलनानां विषये कथितवान् ।

"केचन प्रशंसकाः ओवरबोर्डं गत्वा तुलनां कर्तुं चिन्तयन्ति (मेस्सी & रोनाल्डो इत्यनेन सह किन्तु फुटबॉल-प्रशंसकाः सन्ति ये अवगच्छन्ति यत् th प्रकारस्य खिलाडयः मध्ये तुलना नास्ति यत् वयं स्मः परन्तु अहं निश्चितरूपेण तेषां सह दानस्य दृष्ट्या सर्वैः m might सह स्पर्धां करिष्यामि the best for your country. तत्र अहं सम्भवतः न हास्यामि" इति क्षेत्री फीफा + इत्यस्मै उक्तवान् आसीत्