मुख्यन्यायाधीशस्य विभागपीठिका टी. सिवाग्नम तथा न्यायाधीशः हिरणमय भट्टाचार्यः ईडी इत्यस्मै बाङ्गलादेशस्य निवासी उमाशंकर अग्रवालस्य विरुद्धं धनशोधननिवारणकानूनस्य अन्तर्गतं अन्वेषणं आरभ्यत इति निर्देशं दत्तवान्।

अग्रवालस्य विरुद्धं वीजा समाप्तं कृत्वा भारते निवसति, अवैधरूपेण व्यापारं करोति, भारतात् बहिः धनं प्रक्षालनम् अपि करोति इति आरोपः अस्ति।

आरोपानुसारं अग्रवालस्य स्वामित्वेन स्थापितेन कम्पनीना पश्चिमबङ्गदेशे अनेकेषु अचलसम्पत्परियोजनासु बाङ्गलादेशात् विक्षिप्तं विशालं धनं निवेशितम् आसीत् । अस्मिन् विषये अग्रवालविरुद्धं दाखिलशिकायतानां आधारेण कोलकातापुलिसद्वारा पूर्वमेव अन्वेषणं आरब्धम् अस्ति।

सः नगरस्य पुलिसैः गृहीतः परन्तु पश्चात् निम्नन्यायालयेन जमानतेन मुक्तः अभवत् । अधुना न्यायालयस्य आदेशानुसारं नगरपुलिसः अन्वेषणं प्रकरणविवरणं च ईडी-अधिकारिभ्यः समर्पयितुं प्रवृत्तः भविष्यति।

अग्रवालस्य स्वामित्वस्य कम्पनीयाः धनं भिन्न-भिन्न-सीमा-पार-तस्करी-रैकेट्-समूहेभ्यः अपि च केभ्यः भूमिगत-आतङ्कवादी-समूहेभ्यः अपि प्रेषितम् इति आरोपाः सन्ति

शुक्रवासरे अग्रवालस्य वकिलः दावान् अकरोत् यत् तस्य ग्राहकः अस्मिन् प्रकरणे मिथ्यारूपेण संलग्नः अस्ति।