तिरुवनन्तपुरम्, केरलस्य काङ्ग्रेस-नेतृत्वेन यूडीएफ-विपक्षः बुधवासरे राज्ये शाक-मत्स्य-कुक्कुट-मूल्यानां मूल्यवृद्धेः विषये विधानसभायां सत्ताधारी-वामपक्षस्य आलोचनां कृतवान्, सामान्यजनानाम् दुर्दशां प्रति 'अनभिज्ञः' इति आरोपं कृतवान् .

राज्ये शाकादिखाद्यवस्तूनाम् मूल्यवृद्धेः विषये चर्चां कर्तुं सदनस्य कार्यवाही स्थगितुं विपक्षः स्वस्य प्रस्तावे एतत् आरोपं कृतवान्।

यूडीएफ-विधायकः रोजी एम जॉन् इत्यनेन उक्तं यत् गतसप्ताहे सर्वकारेण सदने उक्तं यत् मूल्यवृद्धेः विषये सः अवगतः नास्ति, यत् सूचयति यत् किं भवति, जनाः कथं प्रभाविताः भवन्ति इति विषये सः अनभिज्ञः अस्ति।

यूडीएफ-सङ्घस्य आरोपाः राज्यस्य खाद्य-नागरिक-आपूर्ति-मन्त्री जी आर अनिलेन अङ्गीकृताः यत् मूल्यवृद्धिं नियन्त्रयितुं सर्वकारेण प्रभावी-बाजार-हस्तक्षेपाः कृताः इति दावान् कृतवान्

केरलदेशस्य अपेक्षया समीपस्थेषु राज्येषु एतादृशानां वस्तूनाम् मूल्यवृद्धिः महङ्गानि च बहु अधिका इति अपि मन्त्री अवदत् ।

सः अपि अवदत् यत् प्रतिकूलमौसमस्य स्थितिः, समीपस्थराज्येभ्यः शाकस्य आपूर्तिः न्यूनीकृता च तेषां उपलब्धतायां न्यूनतायां, तस्य परिणामेण मूल्यवृद्धौ च योगदानं दत्तवती।

तदतिरिक्तं केरलेन केरलदेशे स्थापिताः आर्थिकप्रतिबन्धाः अपि राज्ये वस्तूनाम् मूल्यवृद्धेः कारणम् इति सः दावान् अकरोत्।

अनिलः अवदत् यत् सर्वकारः प्रभावीविपण्यहस्तक्षेपं करोति अतः, विषये चर्चां कर्तुं सदनं स्थगयितुं आवश्यकता नास्ति।

मन्त्रिणा दत्तं व्याख्यानं दृष्ट्वा सभापतिः ए एन शमसीरः सदनस्य स्थगनस्य सूचनायाः अनुमतिं अङ्गीकृतवान्।

तस्य प्रतिक्रियारूपेण राज्यसभायां विपक्षनेता वी डी सथीसनः अवदत् यत् मूल्यवृद्धेः विषयस्य निवारणाय किं किं पदानि स्वीकृतानि इति विषये सर्वकारेण उत्तराणि नास्ति इति भासते यतः मन्त्री मुख्यतया सार्वजनिकवितरणव्यवस्थायाः राशनदुकानानां च विषये उक्तवान्।

सः आरोपितवान् यत् सर्वकारः, तस्य एजेन्सी, विभागाः च मूल्यवृद्धेः विषयं सम्बोधयितुं गम्भीररूपेण असफलाः अभवन्।

"यदा भवान् (सरकारः) सुधारस्य विषये वदति तदा अत्रैव भवता स्वस्य संशोधनं कर्तव्यम्। मूल्यवृद्धेः विषयस्य निवारणे सर्वकारस्य, तस्य एजेन्सीनां, विभागानां च गम्भीरविफलतां दृष्ट्वा वयं वॉकआउटं कुर्मः, " इति ।

केरलदेशे शाकस्य मत्स्यस्य च मूल्यं उच्छ्रितं भवति, केरलस्य प्रमुखशाकसप्लायरस्य तमिलनाडुदेशे अत्यन्तं ग्रीष्मकालस्य, असमयवृष्टेः च कारणं विक्रेतारः वदन्ति।

९ जूनतः प्रवर्तमानस्य ५२ दिवसीयस्य वार्षिकस्य ट्रोलिंग् प्रतिबन्धस्य कारणेन अवरोहणस्य अभावात् मत्स्यमूल्यानि आकाशगतिम् अनुभवन्ति।

सामान्यजनस्य मत्स्यं मन्यमानं प्रायः १०० रुप्यकाणि अपि च तस्मात् न्यूनानि विक्रीयमाणानि सार्डिन्-वृक्षाणि अधुना प्रतिकिलोग्रामं ३०० तः ४०० रुप्यकाणि विक्रीयन्ते, एषः बिन्दुः कार्यवाही-काले यूडीएफ-विधायकः जॉन् इत्यनेन अपि सदनस्य मध्ये उत्थापितः आसीत्