मुम्बई- काङ्ग्रेसेन गुरुवासरे स्वस्य मुम्बई-इकाई-अध्यक्षः वर्षा गैक्वा-महोदयः मुम्बई-उत्तर-मध्य-लोकसभासीटस्य पार्टी-प्रत्याशी इति नामाङ्कितः।

अखिलभारतीयकाङ्ग्रेससमित्या विज्ञप्तौ एतत् घोषितम्।

महाविकास अघाडी (एमवीए) सीटसाझेदारी सम्झौतेनुसारं अस्मिन् समये मुम्बईनगरस्य लोकसभासीटद्वयात् काङ्ग्रेसपक्षः प्रतिस्पर्धां करिष्यति। द्वितीयं आसनं यत् काङ्ग्रेसस्य खाते गतं तत् मुम्बई उत्तरम् अस्ति।

उद्धव ठाकरे नेतृत्वे शिवसेना (यूबीटी) मुम्बईनगरे अन्यचतुर्णां लोकसभासीटानां प्रतियोगं करिष्यति।

२० मे दिनाङ्के मुम्बईनगरे मतदानं भविष्यति।

सम्प्रति मुम्बई उत्तर-मध्य-सीटस्य प्रतिनिधित्वं भारतीयजनता-पक्षस्य पूनममहाजनं करोति ।

महाराष्ट्रस्य पूर्वमन्त्री गायकवाडः मुम्बईनगरस्य धारावीविधानसभाक्षेत्रस्य चतुर्वारं विधायिका अस्ति, यस्य प्रतिनिधित्वं सा सम्प्रति करोति। सः मुम्बई-दक्षिण-मध्य-सीट्-तः प्रतिस्पर्धां कर्तुं रुचिं प्रकटितवान्, यत् पूर्वं तस्य स्वर्गीय-पित्रा एकनाथ-गैकवाड् इत्यनेन धारितम् आसीत् ।