चण्डीगढस्य काङ्ग्रेसनेता राजीवशुक्ला सोमवासरे पञ्जाबस्य कानूनव्यवस्थायाः स्थितिं प्रति चिन्ताम् अभिव्यक्तवान् तथा च मुख्यमन्त्री भगवन्तमानेन तस्य क्षयस्य दृढतया निवारणं कर्तुं आग्रहं कृतवान्।

लुधियानानगरे शिवसेना-नेता सन्दीपथापरस्य उपरि आक्रमणं सहितं हालस्य घटनानां उद्धृत्य विपक्षदलैः मान-नेतृत्वेन आप-प्रबन्धस्य विषये स्वबन्दूकानां प्रशिक्षणं कृतम् अस्ति।

तस्य विषये पृष्टः शुक्लः चण्डीगढे पत्रकारैः सह उक्तवान् यत् स्थितिः उत्तमः नास्ति, पञ्जाबसर्वकारेण तस्य सुधारः करणीयः।

तस्य स्थितिः दृढतया निबद्धव्या भविष्यति, अपराधस्य घटनाः नियन्त्रणे आनेतुं च प्रवृत्ताः भविष्यन्ति । अन्यथा जनानां क्रोधः वर्धते इति सः अवदत्।

"कानूनव्यवस्था जनानां सह सम्बद्धा अस्ति। अहं मुख्यमन्त्री भगवन्तमानं प्रति आह्वानं करिष्यामि यत् सः कानूनव्यवस्थायाः स्थितिं अतीव दृढतया निवारयेत्" इति शुक्लः अवदत्।

शुक्ला चण्डीगढप्रदेशयुवाकाङ्ग्रेसस्य सम्बन्धे चण्डीगढे आसीत् ।

काङ्ग्रेसस्य चण्डीगढस्य अध्यक्षः एच.एस.

काङ्ग्रेसस्य चण्डीगढ-एककस्य विभिन्नाः समितिः स्वस्य त्रिवर्षीयं कार्यकालं सम्पन्नवन्तः इति दलस्य एकः नेता अवदत्।

राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह शिखरवार्तालापं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य द्विदिवसीयस्य रूसयात्रायाः आरम्भस्य विषये पृष्टः शुक्ला इत्यनेन उक्तं यत् एषा पूर्वनिर्धारितयात्रा अस्ति, तस्य विषये तेषां कोऽपि आक्षेपः नास्ति।

"किन्तु वयं संसदे अपि वदन्तः आग्रहं कुर्वन्तः च आस्मः यत् प्रधानमन्त्री मणिपुरं गन्तव्यम्। सः तत्र अपि गन्तव्यम्" इति सः अवदत्।

जम्मू-कश्मीरे अद्यतन-आतङ्क-घटनानि केन्द्र-क्षेत्रस्य स्थिति-सुधारस्य भाजपायाः दावाः खोखला सिद्धाः इति अपि सः दावान् अकरोत्।

शुक्ला हिन्दुसमुदायस्य विषये टिप्पणीं कृत्वा काङ्ग्रेससांसदराहुलगान्धी इत्यस्मात् क्षमायाचनां आग्रहं कृत्वा भाजपायाः उपरि आक्षेपं कृतवान्।

"यदा सः भगवतः शिवस्य चित्रं धारयति स्म (संसदे वदन्) तदा सः हिन्दुविरोधी भवितुम् अर्हति वा? सः अन्यधर्मैः सह हिन्दुधर्मस्य प्रशंसाम् कुर्वन् आसीत्। सः हिन्दुसमुदायस्य विरुद्धं कुत्र किमपि अवदत्?" इति पृष्टवान्।

सः आरोपितवान् यत् भ्रामीकरणं भाजपायाः पुरातना आदतिः एव।

शुक्लः अपि दावान् अकरोत् यत् हरियाणादेशे काङ्ग्रेसपक्षस्य स्थितिः सुदृढा अस्ति, यत्र अस्मिन् वर्षे अन्ते विधानसभानिर्वाचनं भविष्यति।

सः पूर्वपक्षनेतृणां किरणचौधरी इत्यस्य दावानां प्रतिक्रियां ददाति स्म, यः अद्यैव भाजपायाः सदस्यः अभवत् यत् भव्यः पुरातनः दलः हरियाणादेशे संगठनात्मकसंरचनां स्थापयितुं असफलः अभवत्।

"सा दिल्लीनगरे उपसभापतिः आसीत्, हरियाणानगरे काङ्ग्रेससर्वकारे मन्त्री आसीत्... किं सा पूर्वमेव एतादृशेषु विषयेषु उक्तवती?" शुक्लः पृष्टवान्।

"कदाचित् यदा भवन्तः नूतनसमूहे सम्मिलिताः भवन्ति तदा तस्य दलस्य नेतारं प्रसन्नं कर्तुं तादृशं वदन्ति" इति सः विनोदं कृत्वा हरियाणादेशे काङ्ग्रेसपक्षः महता जनादेशेन अग्रिमसर्वकारं निर्मास्यति इति दावान् अकरोत्।

काङ्ग्रेसस्य हिमाचलप्रदेशप्रभारी शुक्ला इत्यनेन उक्तं यत् राज्यस्य त्रयाणां सीटानां विषये १० जुलै दिनाङ्के उपनिर्वाचने दलं विजयं प्राप्स्यति।

त्रयाणां निर्दलीयविधायकानां राजीनामेन अनन्तरं त्रयः विधानसभासीटाः -- देहरा, हमीरपुर, नालागढ -- रिक्ताः अभवन् ।