रायबरेली (उत्तरप्रदेश) [भारत], काङ्ग्रेसनेत्री प्रियंका गान्धी वाड्रा ओ बुधवासरे एकस्य वृद्धस्य भ्रमणं कृतवती यः मंगलवासरे रायबरेलीनगरे सभायां भागं गृहीत्वा गृहं प्रत्यागत्य चोटं प्राप्नोत्। वद्रा आहतपुरुषेण सह हृदयस्पर्शीं वार्तालापं कृतवती, तस्य वर्तमानस्थितेः पुनर्प्राप्तेः प्रगतेः च विषये पृच्छति स्म रायबरेलीनगरे स्वस्य चिकित्सालयस्य भ्रमणकाले प्रियङ्का गान्धी अन्यैः कतिपयैः व्यक्तिभिः सह अपि मिलितवती ये चोटिताः आसन्, तेषां शीघ्रं स्वस्थतायाः चिन्ताम् शुभकामनाश्च विस्तारितवती
तस्मात् पूर्वं काङ्ग्रेसनेत्री प्रियङ्का गान्धी रविवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन राष्ट्रस्य धनं कतिपयेभ्यः चयनितहस्तेभ्यः समर्पितं, अपि च २०१६ तमे वर्षे कार्यान्विता विमुद्रीकरणयोजनया देशस्य लघुव्यापारिणः महिलाः च बहु परेशानाः अभवन् रायबरेलीनगरे जनसभां सम्बोधयन् , प्रियङ्का गान्धी अवदत्, "सः (पीएम मोदी राष्ट्रस्य धनं चतुर्णां पञ्चानां जनानां कृते समर्पितवान्। सः विमुद्रीकरणं अपि कार्यान्वयति, येन लघुव्यापाराणां महिलानां च बहु कष्टं जातम् भवतः एतेषु १० वर्षेषु भवतः स्थितिः न सुधरति, परन्तु you are shown all the goo things on news channels "पीएम मोदी इत्यस्य "मङ्गलसूत्र" जिबे इत्यस्य प्रतिक्रियारूपेण प्रियंका गान्धी अवदत्, "वयं ५५ वर्षाणि यावत् i power आसन्, किं वयं भवतः किमपि अपहृतवन्तः? .राएबरेली निर्वाचनक्षेत्रं 20 मे दिनाङ्के पञ्चमे चरणे निर्वाचने गच्छति ,67,740 votes सोनियातः पूर्वं पूर्वप्रधानमन्त्री इन्दिरा गान्धी रायबरेली इत्यस्याः त्रिवारं विजयं प्राप्तवती आसीत् । थ निर्वाचनक्षेत्रे इन्दिरायाः पतिः काङ्ग्रेसनेता च फिरोजगन्धः अपि द्विवारं निर्वाचितः, १९५२ तमे वर्षे १९५७ तमे वर्षे च राहुलगान्धी केरलस्य वायनाड्-नगरे उपविष्टः सांसदः अस्ति, यत्र सः रायबरेली-पार्श्वे मुक्तकार्यकालं याचते राहुलः २००४ तः २०१९ पर्यन्तं अमेठी इत्यस्य प्रतिनिधित्वं कृतवान् ।