काङ्ग्रेसस्य नेतृत्वं कृत्वा अविभक्त आन्ध्रप्रदेशे मन्त्रीरूपेण कार्यं कृतवान् ७६ वर्षीयः श्रीनिवासः प्रातः ३ वादनस्य समीपे स्वनिवासस्थाने अन्तिमश्वासं गृहीतवान् इति परिवारसूत्रैः उक्तम्।

वरिष्ठनेता मस्तिष्कस्य आघातं प्राप्य गतवर्षद्वयं यावत् उत्तमं स्वास्थ्यं न धारयति स्म।

डी.एस. तस्य कनिष्ठः पुत्रः धर्मपुरी अरविन्दः निजामाबादतः भाजपासांसदः अस्ति, अग्रजः पुत्रः धर्मपुरी संजयः निजामाबादस्य मेयररूपेण कार्यं कृतवान् आसीत्।

२००४ तमे वर्षे यदा काङ्ग्रेसः पुनः सत्तां प्राप्तवान् तदा श्रीनिवासः अविभाजित आन्ध्रप्रदेशे काङ्ग्रेसस्य नेतृत्वं कुर्वन् आसीत् ।

सः द्विवारं आन्ध्रप्रदेशकाङ्ग्रेससमितेः अध्यक्षः अभवत्, मुख्यमन्त्री वाई.एस.राजशेखररेड्डी इत्यस्य मन्त्रिमण्डले मन्त्री अपि कार्यं कृतवान् ।

श्रीनिवासः २०१४ तमे वर्षे नवनिर्मिते तेलङ्गानाराज्ये प्रथमं सर्वकारं कृत्वा तलाङ्गनाराष्ट्रसमित्याः (अधुना भारतराष्ट्रसमित्याः) निष्ठां परिवर्तयति स्म ।सः सर्वकारस्य विशेषसल्लाहकारपदेन पुरस्कृतः अभवत्, अनन्तरं राज्यसभासदस्यं च कृतवान् २०१६ तमे वर्षे ।

परन्तु २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनस्य पूर्वसंध्यायां निजामाबादस्य वरिष्ठनेता पक्षविरोधिकार्याणां आरोपानाम् सामनां कृतवान् ।

भाजपायां सम्मिलितस्य स्वपुत्रस्य अरविन्दस्य पदोन्नतिं कृतवान् इति आरोपः आसीत् । ततः परं श्रीनिवासः सक्रियराजनीत्याः दूरं तिष्ठति स्म ।

२०२३ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के श्रीनिवासः पुत्रेण संजयेन सह पुनः काङ्ग्रेस-पक्षे सम्मिलितः ।

सः चक्रचालकेन दलकार्यालयं प्राप्तवान् आसीत्, तत्कालीनस्य तेलङ्गानाकाङ्ग्रेसस्य प्रभारी माणिकरावठाकरे, राज्यस्य काङ्ग्रेसप्रमुखस्य ए.रेवन्तरेड्डी च उपस्थितौ दलं सम्मिलितवान् आसीत्

परदिने श्रीनिवासस्य पक्षतः एकं वक्तव्यं प्रकाशितं यत् सः काङ्ग्रेस-सदस्यं सम्मिलितवान् इति अङ्गीकृतवान् । सः केवलं स्वपुत्रेण सह काङ्ग्रेसकार्यालयं गतः इति दावाः आसन् ।

श्रीनिवासः १९८९ तमे वर्षे काङ्ग्रेस-पक्षे सम्मिलितः आसीत्, तस्मिन् एव वर्षे निजामाबाद-नगरीय-निर्वाचनक्षेत्रात् विधानसभा सदस्यत्वेन निर्वाचितः भूत्वा मन्त्री अभवत् । १९९९ तमे वर्षे २००४ तमे वर्षे च पुनः विधायकत्वेन निर्वाचितः ।

सः १९८९ तः १९९४ पर्यन्तं ग्रामीणविकासस्य, सूचना-जनसम्पर्कस्य च मन्त्रीरूपेण, २००४ तः २००८ पर्यन्तं उच्चशिक्षायाः, नगरीयभूमिसीलस्य च मन्त्रीरूपेण कार्यं कृतवान्

सः २००४ तमे वर्षे काङ्ग्रेसस्य सत्तां प्राप्तवान्, पुनः २००९ तमे वर्षे यदा काङ्ग्रेसः सत्तां धारयति स्म तदा तस्य नेतृत्वं कुर्वन् आसीत् । परन्तु २००९ तमे वर्षे स्वस्य विधानसभाक्षेत्रे पराजयः अभवत् ।

श्रीनिवासः २०१३ तः २०१५ पर्यन्तं विधानपरिषदः सदस्यत्वेन अपि कार्यं कृतवान् आसीत् ।