मुम्बई, महाराष्ट्रसर्वकारेण कागदस्य लीकं निवारयितुं दोषिणः दण्डयितुं च कठोरः कानूनः निर्मातव्यः इति राज्यस्य काङ्ग्रेसप्रमुखः नाना पटोले शनिवासरे अवदत्।

अन्यराज्येभ्यः केचन छात्राः नकलीविकलाङ्गताप्रमाणपत्रैः सह नासिकनगरे NEET कृते उपस्थिताः इति अपि सः दावान् अकरोत्।

नीट्-अनियमितानां अन्वेषणेन महाराष्ट्रस्य लातुर्-नगरे गृहीताः इति सः सभायां अवदत्, कागदस्य लीक-आदि-कदाचाराः सहस्राणि छात्राः प्रभाविताः इति च अवदत्।

एतादृशघटनानां निवारणाय राज्यसर्वकारः कागदस्य लीकविरुद्धं कठोरं कानूनं प्रवर्तयिष्यति वा इति पटोले पृष्टवान्।

"अन्यराज्येभ्यः केचन छात्राः नासिकनगरम् आगत्य नकली विकलाङ्गताप्रमाणपत्राणि प्राप्य NEET कृते उपस्थिताः। एकतः कागदस्य लीकं भवति, अपरतः एतादृशाः छात्राः परीक्षायाः लाभं लभन्ते। एतत् छात्राणां भविष्यस्य उपहासः एव।" नान्डेड् इत्यादिषु राज्येषु अन्येषु भागेषु एतादृशानां लीकानां विरुद्धं सहस्राणि जनाः विरोधं कृतवन्तः" इति सः अवदत्।

मुम्बई-नगरस्य पोवाई-क्षेत्रे जय-भीम-नगरे ६ जून-दिनाङ्के एकस्मिन् भूखण्डे झोपड-विध्वंसस्य विषये वदन् सः अवदत् यत् नागरिक-संस्थायाः, पुलिस-इत्यनेन च एतस्य कार्यस्य कारणेन ६५० निर्धनाः, पिछड़ाः च परिवाराः निराश्रयाः अभवन्

"२०११ पर्यन्तं झुग्गी-वसतिषु रक्षणं वर्तते अपि च वर्षा-काले एतादृशी कार्यवाही न कर्तव्या इति न्यायालयस्य आदेशाः सन्ति चेदपि पुलिस-बण्डोबास्ट्-प्रयोगेन एतानि झुग्गी-वसति-स्थलानि किमर्थं ध्वस्तानि? लघुबालानां महिलानां च पुलिस-प्रहारस्य उत्तरदायी कः अस्ति ? किम् एतत् सर्वकारम् pro builder" इति सः प्रश्नं कृतवान् ।

तेषां अधिकारिणां विरुद्धं सर्वकारेण कार्यवाही कर्तव्या किन्तु प्रथमं वक्तव्यं यत् एतेभ्यः ६५० परिवारेभ्यः गृहाणि पुनः दातुं किं क्रियते इति पटोले अवदत्।