श्रीनगर, जम्मू-कश्मीर-नगरे विगतकेषु वर्षेषु पर्यटकानाम् अभूतपूर्वः प्रवाहः अभवत्, यत्र विदेशीयानां आगमनस्य वार्षिकरूपेण ३०० प्रतिशतं वृद्धिः अभवत् इति उपराज्यपालः मनोजसिन्हाः बुधवासरे अत्र अवदत्।

अत्र एसकेआईसीसी इत्यस्मिन् ‘ज एण्ड के पर्यटनविकाससम्मेलनं’ सम्बोधयन् सिन्हा इत्यनेन उक्तं यत् एषः प्रवाहः प्रशासनस्य नीतीनां, उद्योगाय दत्तस्य प्रोत्साहनस्य च परिणामः अभवत्।

"कोविड-महामारी-उत्तरं अभूतपूर्ववृद्धिं वयं दृष्टवन्तः, विदेशीयपर्यटकानाम् अपि प्रायः 300 प्रतिशतं YoY (Year-On-Year) वृद्धिः च दृष्टवन्तः।"

उपराज्यपालः अवदत् यत् नूतनानि नीतयः, अनुकूलवातावरणं, पर्यटन-उद्योगाय प्रोत्साहनं, नूतनानुभवाः, वर्षव्यापिनि रोजगारस्य मूल्यनिर्माणं च अधिकप्रयत्नाः, ध्यानं च दत्तम्।

पर्यटकानाम् अनुभवं वर्धयितुं प्रशासनस्य, समुदायस्य, यात्रा-उद्योगस्य च मध्ये रणनीतिकसहकार्यस्य आह्वानं कृतवान् ।

सः विशेषज्ञान् उद्योगनेतृभ्यः च आग्रहं कृतवान् यत् ते केन्द्रक्षेत्रे साहसिककार्यस्य, सीमा-विरासत-पर्यटनस्य, अविचित्र-गन्तव्यस्थानानां, गोल्फ-क्रीडायाः, पक्षि-प्रेक्षणस्य, कृषि-पर्यटनस्य च क्षमताम् अन्वेष्टुं शक्नुवन्ति |.

जम्मूकश्मीरस्य पर्यटनक्षेत्रस्य विकासाय गन्तव्यविवाहाः अपि प्रमुखाः चालकाः भवितुम् अर्हन्ति इति सः अजोडत्।

दशकानां अनन्तरं बालिवुड् उपत्यकायां पुनः आगतः इति सिन्हा अवदत्।

द्विदिनात्मके सम्मेलने प्रतिभागिनः जम्मू-कक्षे स्थायिपर्यटनस्य प्रवर्धनार्थं रणनीतयः विषये विचारं करिष्यन्ति।

इम्तियाज अली, विशाल भारद्वाज, कबीरखान, संजय सूरी इत्यादयः चलच्चित्रक्षेत्रस्य प्रमुखाः व्यक्तित्वाः अस्मिन् सम्मेलने भागं गृह्णन्ति ।