मुम्बई (महाराष्ट्र) [भारत], प्रतीक्षा समाप्त! सोमवासरे 'कल्की २८९८ ई.' इत्यस्य निर्मातारः चलच्चित्रस्य 'भैरवगीतस्य' अनावरणं कृतवन्तः ।

ऊर्जावानस्य पटले तेलुगुसुपरस्टारः कल्की २८९८ ई. इत्यस्य मुख्यनटः च प्रभासः लोकप्रियपञ्जाबी-अभिनेता-गायक-दिलजीतदोसाञ्ज्-इत्यनेन सह एकं पादं हिलायाम् अस्ति

[उद्धरण]









इन्स्टाग्रामे एतत् पदं पश्यन्तु
























[/उद्धरण]

प्रभासः दिलजीतदोसान्झः च पारम्परिकपञ्जाबीपरिधानयोः युग्मरूपेण दृश्यन्ते । प्रभाः पगडीधारिणः अपि दृश्यन्ते ।

गीतस्य टीजरं साझां कुर्वन् दिलजीतः रविवासरे इन्स्टाग्रामं गत्वा लिखितवान् यत्, "भैर्वा एन्थम् कमिंग सोन PANJAB X SOUTH पंजाबी आ गये ओये.. डार्लिंग @actorprabhas."

दिलजीतदोसान्झ-विजयनारायणयोः गायितं, कुमारस्य गीतं, संतोषनारायणेन च रचितं, अयं पटलः चलच्चित्रे प्रभासस्य भैरवस्य चरित्रस्य सम्यक् वर्णनं भवति

नाग अश्विन इत्यनेन निर्देशितः अयं प्रलयोत्तरकालीनः चलच्चित्रः हिन्दुशास्त्रेभ्यः प्रेरितः अस्ति तथा च ई. २८९८ तमे वर्षे स्थापितः अस्ति ।

अमिताभबच्चनः, दीपिका पादुकोणः, कमलहासनः, दिशा पटानी च अस्य चलच्चित्रस्य भागाः सन्ति, यत् जूनमासस्य २७ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।