चण्डीगढः, अमृतसरनगरे तैनातस्य पुलिस-उपाधीक्षकस्य विरुद्धं मादकद्रव्य-तस्कराणां समर्थनस्य कथितस्य आरोपः कृतः इति गुरुवासरे एकः अधिकारी अवदत्।

वविन्दरकुमारमहाजनस्य विरुद्धं पंजाबपुलिसस्य मादकद्रव्यविरोधी कार्यदलेन मुकदमा कृतः इति पंजाबस्य पुलिसमहानिदेशकः गौरवयादवः अत्र अवदत्।

यादवः अवदत् यत् डीएसपी महाजनस्य विरुद्धं भ्रष्टाचारस्य आरोपः कृतः यतः अन्वेषणेन ज्ञातं यत् सः भ्रष्टाचारं कृत्वा औषधसप्लायरानाम् समर्थनं करोति इति कथ्यते।

भ्रष्टाचारनिवारणकानूनस्य तथा मादकद्रव्यमनोरोगनिवारकपदार्थकानूनस्य प्रासंगिकखण्डानां अन्तर्गतं प्राथमिकी पञ्जीकृता अस्ति, यत्र कृतानां अपराधानां तीव्रताम्, सत्तायाः दुरुपयोगं च प्रकाशयति इति डीजीपी अवदत्।

२०२४ तमस्य वर्षस्य फरवरीमासे पञ्जीकृतानां १.९८ कोटि-अल्पाजोलाम-गोलानां, ४० किलोग्राम-कच्चा-अल्पाजोलम-इत्यस्य च जब्धसम्बद्धस्य प्रकरणस्य हाले एव अन्वेषणं कृत्वा, महाजनः घूस-प्रकरणे सम्बद्धः इति ज्ञात्वा एनटीएफ-संस्थायाः स्वपङ्क्तौ भ्रष्टाचारस्य विरुद्धं निर्णायकं कार्यं कृतम् अस्ति

सम्प्रति अमृतसरनगरे महाजनः पदस्थापितः अस्ति ।

डीजीपी इत्यनेन उक्तं यत् मेमासे एकस्मिन् फार्माकम्पनीयां संयुक्तनिरीक्षणकाले एएनटीएफ-दलेन एनडीपीएस-अधिनियमसम्बद्धानि गम्भीराणि उल्लङ्घनानि ज्ञातानि।

सः अवदत् यत् अस्य प्रकरणस्य प्रारम्भिकजागृत्या ज्ञातं यत् डीएसपी महाजनेन फार्माकम्पनीतः कानूनीपरिणामात् रक्षणार्थं ४५ लक्षरूप्यकाणां घूसः स्वीकृतः।

अधिकविवरणं साझां कुर्वन् विशेषडीजीपी एएनटीएफ कुलदीपसिंहः अवदत् यत् न्यायिकपदाधिकारिणः समक्षं स्वैच्छिकवक्तव्यं दत्तस्य द्वयोः महत्त्वपूर्णसाक्षियोः अभियुक्तस्य डीएसपीमहाजनस्य दुराचारस्य उजागरीकरणस्य वित्तीय-तकनीकीसाक्ष्यैः अधिकं पुष्टिः कृता ततः परं एनटीएफ-संस्थायाः उत्तरस्य विरुद्धं कानूनी-कार्यवाही कर्तुं निर्णयः कृतः।

अमृतसरनगरे अभियुक्तस्य डीएसपी-निवासस्थाने एएनटीएफ-दलेन छापा कृता किन्तु सः गृहीतुं न शक्तवान्, सः पलायितः अस्ति इति सः अवदत्, अग्रे अन्वेषणं प्रचलति इति च अवदत्।