नवीदिल्ली [भारत], कर्नाटकस्य भाजपाप्रमुखः बी.वाई.

"मुख्यमन्त्री प्रचण्डदबावं प्राप्नोति यतः सर्वे सत्ताधारिणः विधायकाः स्वस्वक्षेत्रेषु विकासाय धनं मुक्तुं दबावं कुर्वन्ति। परन्तु कर्णाटकस्य वित्तीयस्थितिः एतावता दुर्गता अस्ति यत् मुख्यमन्त्री अपि सर्वकाराय वेतनं दातुं कष्टं अनुभवति।" कर्मचारिणः इति विजयेन्द्रः अवदत्।

सः विधानसभानिर्वाचनकाले कृतानि गारण्टीनि पूर्तयितुं मुख्यमन्त्री सिद्धारमैयाया: उपरि भारं बोधयति स्म।

विजयेन्द्रः अवदत् यत्, "कर्नाटकस्य मुख्यमन्त्री प्रचण्डदबावस्य अधीनः अस्ति यतोहि तस्य सर्वाणि गारण्टीनि कार्यान्वितव्यानि सन्ति, ये विधानसभानिर्वाचनकाले कृताः आसन्। अद्यपर्यन्तं राज्यसर्वकारेण कर्णाटकस्य जनानां कृते प्रतिज्ञाताः गारण्टीः पूर्णतया कार्यान्विताः न सन्ति" इति विजयेन्द्रः अवदत् .

ततः पूर्वं जूनमासस्य १७ दिनाङ्के ईंधनस्य मूल्यवृद्धेः विषये काङ्ग्रेसनेतृत्वेन कर्नाटकसर्वकारे आक्रमणं कुर्वन् भारतीयजनतापक्षस्य राज्यप्रमुखः बी.वाई.

भाजपायाः सत्तायां राज्ये राजस्वस्य अधिशेषः आसीत् इति दावान् कृत्वा भाजपानेता उक्तवान् यत् सिद्धारमैया-सर्वकारेण "भ्रष्टाचारः" "वित्तीयदुर्प्रबन्धनः" च कर्णाटकस्य वित्तीयस्वास्थ्यं प्रभावितं कृतवान्।

ए.एन.आइ.

"कर्नाटकदेशे वर्तमानकाङ्ग्रेससर्वकारेण कृतस्य दुर्व्यवस्थापनस्य, घोरभ्रष्टाचारस्य च कारणात् वयं समस्यानां सम्मुखीभवन्ति। कर्नाटकराज्ये आर्थिकस्थितिः अतीव दुर्गता अस्ति यतोहि काङ्ग्रेससर्वकारेण, स्वयं सी.एम योजितवान् ।

विजयेन्द्रः ईंधनस्य मूल्यवृद्धेः निर्णयस्य अपि आलोचनां कृतवान् यत् एतेन राज्यस्य जनानां नकारात्मकः प्रभावः भविष्यति इति तर्कः।

"मुख्यमन्त्री सिद्धारमैयाया: पेट्रोल-डीजल-मूल्यानि वर्धयितुं निर्णयः...काङ्ग्रेस-सर्वकारस्य एषः निर्णयः कर्णाटक-जनानाम् कृते महतीं व्ययः भविष्यति तथा च एतेन कृषकाणां प्रभावः भविष्यति तथा च बसयानानां, टैक्सी-वाहनानां च मूल्येषु वृद्धिः भविष्यति।" , ऑटो, तथा सर्वं, सामान्यजनं प्रभावितं कुर्वन्तः" इति सः अजोडत्।

पेट्रोल-डीजल-मूल्ये वृद्धिः कर्णाटक-सर्वकारस्य आधिकारिक-सूचनायाः अनन्तरं अभवत्, यत् पेट्रोलियम-उत्पादानाम् उपरि विक्रय-करस्य पुनरीक्षणं सूचयति।

पेट्रोलस्य मूल्यं ३ रुप्यकाणि वर्धितम् अस्ति, येन बेङ्गलूरुनगरे प्रतिलीटरं मूल्यं १०२.८४ रुप्यकाणि यावत् अभवत्, यत् पूर्वं ९९.८४ रुप्यकाणां मूल्यं भवति स्म । तथैव डीजलस्य मूल्यं ३.०२ रुप्यकाणि वर्धयित्वा प्रतिलीटरस्य मूल्यं ८५.९३ रुप्यकात् ८८.९५ रुप्यकाणि यावत् वर्धितम् अस्ति ।