मङ्गलूरु, कर्नाटकदेशे अधिकानि त्रीणि उपमुख्यमन्त्रीपदानि आग्रहयन्तः मन्त्रिणः विरुद्धं स्वस्य नाराजगीं प्रकटयन् प्रतीयमानः राज्यस्य काङ्ग्रेसस्य अध्यक्षः डी के शिवकुमारः मंगलवासरे अवदत् यत् दलं तेषां समुचितं प्रतिक्रियां दास्यति।

सम्प्रति वोक्कलिगासमुदायस्य शिवकुमारः सिद्धारमैया-नेतृत्वेन मन्त्रिमण्डले एकमात्रः डीसीएम अस्ति ।

मन्त्रिमण्डले केचन मन्त्रिणः वीरशैव-लिंगायत, अनुसूचितजाति/जनजाति, अल्पसंख्यकसमुदायस्य च नेतारं दातुं डीसीएम-पदानां कृते पिचिंग् कुर्वन्ति।"भवन्तः जनाः (माध्यमाः) वार्तायां स्थापयन्ति यदि कोऽपि किमपि वदति। अहं किमर्थं प्रसन्नान् जनान् न वदामि (वार्तासु उपस्थितः भूत्वा)... कोऽपि किमपि आग्रहं करोतु, दलं तेषां समुचितं प्रतिक्रियां दास्यति। सरलम्। शिवकुमारः प्रश्नस्य उत्तरे अत्र पत्रकारैः सह उक्तवान्।

दलस्य अधिकाः उपमुख्यमन्त्रिणः भवितुं योजना अस्ति वा इति पृष्टः सः अवदत् यत्, "भवन्तः कृपया मल्लिकार्जुनखर्गे (एआईसीसी अध्यक्षं) अस्माकं प्रभारी महासचिवं च मिलन्तु अथवा मुख्यमन्त्रीं पृच्छन्तु।

काङ्ग्रेसस्य अन्तः एकः खण्डः अस्य मतं कथ्यते यत् त्रीणि अपि डीसीएम-पदानि याचमानानां मन्त्रिणां वक्तव्यं शिवकुमारं नियन्त्रणे स्थापयितुं सिद्धारमैया-शिबिरस्य योजनायाः भागः आसीत्, द्वि-एण्ड--द्वयस्य अनन्तरं सः सीएम-पदं याचयितुम् अर्हति इति वार्तानां मध्यं a-अस्य सर्वकारस्य कार्यकालस्य अर्धवर्षं, तथा च सर्वकारे दलयोः च तस्य प्रभावस्य प्रतिकारार्थम्।ये मन्त्रिणः -- सहकार्यमन्त्री के एन रजन्ना, आवासमन्त्री बी जेड जमीर अहमदखानः, लोकनिर्माणमन्त्री सतीशजार्किहोली इत्यादयः कतिचन -- ये त्रयः अपि डीसीएम-पक्षस्य कृते पिच कृतवन्तः, ते सिद्धारमैयायाः समीपे एव मन्यन्ते।

गतवर्षस्य मेमासे विधानसभानिर्वाचनपरिणामानन्तरं मुख्यमन्त्रीपदार्थं तस्य सिद्धारमैया च कठोरप्रतिस्पर्धायाः मध्यं शिवकुमारः “एकमात्रः” उपसीएम भविष्यति इति काङ्ग्रेसपक्षेण निर्णयः कृतः आसीत्।

शिवकुमारं प्रति काङ्ग्रेसनेतृत्वेन कृतं "प्रतिबद्धता" इति अपि उक्तं, यदा सः सीएमपदस्य दावान् त्यक्त्वा उपमुख्यमन्त्रीभूमिं स्वीकुर्यात् इति प्रत्यभिज्ञापयति स्मसः वा तस्य भ्राता पूर्वसांसदः च डी के सुरेशः चन्नपट्टनतः विधानसभा उपनिर्वाचनेषु प्रतिस्पर्धां करिष्यति वा इति पृष्टः सद्यः एव अस्य खण्डस्य पुनः पुनः भ्रमणं कुर्वन् शिवकुमारः प्रत्यक्षं प्रतिक्रियां दातुम् न इच्छति स्म किन्तु सः प्रतिस्पर्धां कर्तुं शक्नोति इति सूचितवान्।

"मम भ्रातुः रुचिः नास्ति, यतः जनाः सुरेशं विश्रामं दातुं (लोकसभानिर्वाचनेषु पराजयद्वारा) निश्चयं कृतवन्तः, परन्तु दलस्य कृते कार्यं कर्तुं इच्छा वर्तते, यतः तत्रत्याः (चन्नापट्टना) जनाः अस्मान् विश्वासं कृत्वा अस्मान् (काङ्ग्रेसं) दत्तवन्तः ) प्रायः ८५,००० मतं (लोकसभानिर्वाचनेषु। अस्माभिः तानि रक्षितव्यानि" इति सः अवदत्।

राज्ये जनाः १३६ आसनानि (निर्दलानि च सहितम्) दत्त्वा काङ्ग्रेसस्य अधिकारं दत्तवन्तः इति सः अवदत्। "अस्माभिः तत्र (चन्नापत्तने) जनान् उद्धारयितव्यम्। तत्र किमपि न घटितम्, ततः बृहत्जनाः सत्तां आनन्दितवन्तः अपि जनानां कृते एतादृशी भावना वर्तते यत् तेषां कृते किमपि न कृतम्। अतः वयं किमपि कर्तुम् इच्छामः। पूर्वमपि अस्माकं कृते अस्ति।" done our bit.यदा अहं मन्त्री आसम् तदा पूर्वं मम निर्वाचनक्षेत्रस्य अधीनं आसीत्।चन्नापट्टना उपनिर्वाचनं क्रियते यतोहि सद्यःकाले निर्वाचने तस्य प्रतिनिधिः जदयूनेता अधुना केन्द्रीयमन्त्री एच् डी कुमारस्वामी च लोकसभायां निर्वाचनस्य अनन्तरं तत् आसनं रिक्तं जातम्।

अस्य विधानसभासीटस्य उपनिर्वाचनकार्यक्रमः निर्वाचनआयोगेन अद्यापि न घोषितः।

यद्यपि पूर्वं बेङ्गलूरुग्रामीणलोकसभाखण्डात् पराजितः सुरेशः चन्नापट्टने स्थापनं कर्तुं शक्नोति इति चर्चाः अभवन् तथापि अधुना राजनैतिकवृत्तेषु विशेषतः भव्यपुराणपक्षे अनुमानाः प्रचलन्ति यत् शिवकुमारः भ्रातुः पराजयस्य प्रतिशोधं कर्तुं मैदानं प्रविशति इति पुनः प्रदेशे स्वस्य प्रभावं स्थापयतु।सूत्रानुसारं यदि शिवकुमारः चन्नापट्टनतः प्रतियोगं कृत्वा विजयं प्राप्नोति तर्हि सः कनकपुरस्य विधानसभासीटं रिक्तं कर्तुं शक्नोति यस्य प्रतिनिधित्वं सः सम्प्रति सुरेशस्य कृते करोति।

चन्नापटना, कनकपुरा च द्वौ अपि वोक्कलिगा-प्रधानस्य रामनगरा-मण्डलस्य भागौ स्तः, यत् बेङ्गलूरु ग्रामीणलोकसभा-खण्डस्य अन्तर्गतम् अस्ति, यतः कुमारस्वामी-महोदयस्य श्वशुरः प्रख्यातः हृदयरोगविशेषज्ञः च सी एन मञ्जुनाथः गठबन्धन-साझेदारानाम् भाजपा-मध्ये व्यवस्थायाः भागरूपेण भाजपा-प्रत्याशीरूपेण विजयं प्राप्तवान् तथा जद(स) । मंजुनाथः सुरेशं पराजितवान् ।

कुमारस्वामी इत्यस्य वचनस्य प्रतिक्रियां दत्त्वा शिवकुमारः यः एतावता चन्नापट्टस्य कृते किमपि न कृतवान् परन्तु अधुना निर्वाचनक्षेत्रं गच्छति स्म, सः डीसीएमः पृष्टवान् यत्, "सः (कुमारस्वामी) कथं जानाति यत् मया चन्नपटनस्य कृते किमपि न कृतम्?"कुमारस्वामी चन्नापत्तनं दृष्ट्वा पूर्वं मया दृष्टम् आसीत्। सः राजनीतिं बहु विलम्बेन आगतः। मम राजनीतिप्रवेशस्य १० वर्षाणाम् अनन्तरं सः आगतः। अहं १९८५ तमे वर्षे आगतः, तस्य पितुः (पूर्वप्रधानमन्त्री एच् डी देवेगौडा) विरुद्धं विधानसभानिर्वाचने प्रतिस्पर्धितः आसीत्।" कुमारस्वामी १९९५ वा ९६ तमे वर्षे आगत्य संसदस्य कृते प्रतिस्पर्धां कृतवान् अहं तस्य मण्डलस्य अस्मि” इति सः अजोडत्।