नवीदिल्ली, काङ्ग्रेसस्य महिलापक्षः मंगलवासरे राष्ट्रियसमहिलाआयोगेन जदयूसांसदप्रज्वालरेवन्नाविरुद्धस्य यौनदुराचारस्य आरोपानाम् सम्यक् जाँचं कर्तुं आह्वानं कृतवान् तथा च अत्र सम्बद्धानां सर्वेषां उत्तरदायित्वं सुनिश्चितं कर्तुं।

राष्ट्रियमहिलाआयोगस्य (NCW) प्रमुखा रेखा शर्मा इत्यस्मै लिखिते पत्रे अखिलभारतीयमहिलाकाङ्ग्रेसस्य प्रमुखा अलका लम्बा इत्यनेन "गहनचिन्ता" प्रकटिता, रेवन्ना इत्यस्य यौनदुराचारस्य गम्भीरारोपेषु तत्कालं हस्तक्षेपं च याचितम्।

"अस्माकं ध्यानं प्राप्तम् यत् i हसन इत्यनेन कथितरूपेण विमोचिते पेन्ड्राइव् इत्यत्र एतादृशाः भिडियाः सन्ति येषु सर्वेषां युगस्य ५० तः अधिकानां महिलानां यौनशोषणं, तान् उत्पीडयित्वा मानसिकसुखं प्राप्तुं च सम्बद्धाः सन्ति। एतत् कार्यं न केवलं गोपनीयतायाः, गौरवस्य च उल्लङ्घनं करोति सम्बद्धानां महिलानां किन्तु तेषां सुरक्षायाः कल्याणाय च महत्त्वपूर्णं खतराम् उत्पद्यते" इति सा अवदत्।

लम्बा इत्यनेन उक्तं यत् रेवन्ना इत्यस्य विरुद्धं तस्य पूर्वघरेलुसहायकेन यौन-उत्पीडनस्य आरोपः कृतः अस्ति।

सा अवदत् यत्, शिकायतया तस्य पिता, जनतादलस्य (सेक्युलर) प्रमुखनेता च एच् डी रेवन्नामहोदयस्य आक्षेपार्ह-वीडियोषु संलग्नतायाः अपि उल्लेखः अस्ति।

"आरोपः कृतः यत् राजनैतिकप्रेरणाः स्थितिं प्रभावितं कुर्वन्ति स्यात् यतः देवराजगौडा इत्यनेन जदयू(एस) उम्मीदवारस्य सांसदस्य टिकटस्य अस्वीकारस्य अपि उल्लेखः कृतः। एतेन प्रकरणस्य जटिलतायाः एकः स्तरः योजितः यत् भवतः सम्मानितस्य निकायस्य निष्पक्षपरीक्षायाः आवश्यकता वर्तते। लम्बः अवदत्।

काङ्ग्रेस-नेता अस्मिन् प्रकरणे भारतीय-पीना-संहितायां (IPC) प्रावधानानाम् उल्लङ्घनस्य अपि सूचीं कृतवान् ।

"एतेषां विक्षोभजनकप्रकाशनानाम् आलोके अहं आयोगं आग्रहं करोमि यत् अस्मिन् गोपनीयताभङ्गेन प्रभावितानां महिलानां तत्कालं रक्षणं प्रदातुम्। एतेषां विडियोनां प्रसारणस्य निर्माणार्थं उत्तरदायीव्यक्तिनां विरुद्धं औपचारिकप्रकरणं पञ्जीकरणं कुर्वन्तु" इति लम्बा अवदत्।

सा अपि अवदत् यत् आरोपानाम् व्यापकं अन्वेषणं कुर्वन्तु, तत्र सम्बद्धानां सर्वेषां पक्षानाम् उत्तरदायित्वं सुनिश्चितं कुर्वन्तु।

लम्बा इत्यनेन बोधितं यत् अखिलभारतीयमहिलाकाङ्ग्रेसः एतेषां महिलानां अधिकारानां गौरवस्य च रक्षणार्थं एनसीडब्ल्यू इत्यस्य किमपि क्षमतायां समर्थनं कर्तुं प्रतिबद्धा अस्ति तथा च न्यायस्य सेवा विलम्बं विना भवति इति सुनिश्चितं कर्तुं प्रतिबद्धा अस्ति।

सा अवदत् यत्, "राष्ट्रीयमहिलाआयोगः अस्मिन् विषये शीघ्रं निर्णायकं च कार्यं करिष्यति इति मम विश्वासः अस्ति।"