बेङ्गलूरु, विपक्षी भाजपा कर्नाटकस्य काङ्ग्रेससर्वकारं लक्ष्यं कृत्वा हुब्बल्लीनगरे युवतीयाः हत्यायाः अनन्तरं काङ्ग्रेससर्वकारं लक्ष्यं कृत्वा शुक्रवासरे गृहमन्त्री जी परमेश्वरः शुक्रवासरे अवदत् यत् सः पुलिसस्य भागस्य चूकस्य समीक्षां कुर्वन् अन्येषां कारकानाम् अपि समीक्षां कुर्वन् अस्ति यत् भवितुं शक्नोति led t तादृशानि पुनः पुनः घटनानि।

विंशतिवर्षीयायाः अञ्जली अम्बिगरस्य हत्या बुधवासरे हुब्बल्लीनगरे २२ वर्षीयेन गिरिस् सावन्तेन कृतः यतः सा कथितरूपेण तस्य विवाहप्रस्तावस्य अङ्गीकारं कृतवती, यत् छात्रा नेहा हिरेमथः तस्मिन् एव नगरे स्वस्य कॉलेज् परिसरे हतस्य एड़िषु समीपे एव १८ अप्रैल।

"अहं समीक्षां करोमि यत् अधिकारिणां भागे किमपि त्रुटिः अस्ति वा अन्ये कारकाः वा कारणानि वा सन्ति वा। यथा पुनः एतादृशाः घटनाः भवन्ति तथा अस्माभिः अन्वेष्टव्यं यत् कारकं किम् अस्ति" इति परमेश्वरः अत्र पत्रकारैः उक्तवान्।

मन्त्री उक्तवान् यत् सः अपरपुलिसमहानिदेशकं (एडीजीपी हुब्बल्लीनगरं प्रेषयति यत् सः घटनां अवलोक्य प्रतिवेदनं प्रस्तौति तथा च यदि सम्भवति तर्हि h अपि तत्र गमिष्यति।

भाजपा गुरुवासरे अञ्जलिस्य हत्यायाः विषये सर्वकारस्य उपरि बहुधा अवगतवती यत् सा कानूनव्यवस्थायाः स्थितिं निर्वाहयितुम् असफलः अभवत्, प्रशासने स्वस्य पकडं त्यक्तवान् इति।

विपक्षदलेन मुख्यमन्त्री सिद्धारमैया परमेश्वरं राज्ये कानूनव्यवस्थायाः स्थितिं नियन्त्रयितुं दुःखदरूपेण असफलः इति आरोपं कृत्वा मन्त्रिमण्डलात् dro कर्तुं अपि आग्रहः कृतः।

इदानीं पुलिसैः अभियुक्तः गिरीशसवन्तः गृहीतः, परमेश्वरः च उक्तवान् यत् कानूनानुसारं कठोरदण्डः सुनिश्चितः भविष्यति।

"एतादृशेषु हत्याप्रकरणेषु दया नास्ति। पुलिसस्य भागे चूकस्य विषये सूचनानां अनुसरणं कृत्वा एकः निरीक्षकः निलम्बितः अस्ति। तत्क्षणमेव पुलिसैः कार्यवाही कृता, परन्तु यथा चूकाः आसन्, निलम्बनं कृतम्। अग्रे लीगा कार्याणि अनुवर्तयिष्यन्ति" इति सः उक्तवान्‌।

पीडितायाः परिवारेण आरोपितं यत् ते पुलिसं समीपं गत्वा तान् शिकायतुं प्रवृत्ताः यत् अभियुक्ता अञ्जलिं पूर्वसहपाठिना छूरेण हतस्य २३ वर्षीयायाः नेहा हिरेमथस्य समानं भाग्यं प्राप्नुयात् इति धमकीम् अयच्छत्।

तस्य सूचनानुसारं परमेश्वरः अवदत् यत् लिखितशिकायतां नास्ति, परन्तु परिवारेण धमकीविषये पुलिसं सूचितम् इति कथ्यते।

"तदेव कारणं वयं निरीक्षकं निलम्बितवन्तः, अस्मिन् विषये अन्वेषणं भविष्यति, यदि पुलिसस्य भागे त्रुटिः अभवत् तर्हि अधिकारिणां विरुद्धं कार्यवाही भविष्यति" इति सः अवदत्।