बेङ्गलूरु, कर्नाटकसर्वकारेण चिकित्साशिक्षाविभागस्य अन्तर्गतं सर्वकारीयस्वायत्तचिकित्सामहाविद्यालयेषु शैक्षणिकवर्षात् २०२५-२६ तः आरभ्य अतिरिक्त-एमबीबीएस-सीटानां स्वीकृतिं कर्तुं केन्द्रेण अनुरोधः कृतः यत् चिकित्सामहाविद्यालयेषु प्रवासीजनानाम् कोटा आरभ्यते।

चिकित्साशिक्षामन्त्री शरणप्रकाशपाटिलः विज्ञप्तौ उक्तवान् यत् राज्यस्य २२ सरकारीचिकित्समहाविद्यालयेषु प्रवेशार्थं ५०८ अतिरिक्ताः अतिरिक्ताः एमबीबीएस-सीटाः निर्माय १५ प्रतिशतं प्रवासी भारतीयानां कोटा-स्वीकृतेः अनुरोधं कृत्वा राष्ट्रियचिकित्साआयोगस्य अध्यक्षाय पत्रं लिखितवान् .

मन्त्रिणा विज्ञप्तौ उक्तं यत्, "सरकारीचिकित्सामहाविद्यालयानाम् अन्तः यूजी-एमबीबीएस-सीटानां वार्षिकस्वीकृतसेवनात् अधिकानि अतिरिक्तानि आसनानि निर्मातुं अतिरिक्तं किमपि नास्ति।

सरकारीचिकित्सामहाविद्यालयेषु प्रवासीजनानाम् कोटायाः प्रस्तावस्य औचित्यं दर्शयन् पाटिलः यूजी-पीजी-कार्यक्रमेषु अन्तर्राष्ट्रीयछात्राणां प्रवेशार्थं, अतिरिक्त-सीटानां च यूजीसी-मार्गदर्शिकानां, वैश्विक-प्रसारार्थं भारतीय-उच्च-शिक्षण-संस्थासु अन्तर्राष्ट्रीय-छात्राणां प्रवेशे बलं दत्तं राष्ट्रिय-शिक्षा-नीतिः २०२० च उद्धृतवान्

मन्त्री राजस्थान, हरियाणा, पञ्जाब, हिमाचलप्रदेश, पुडुचेरी इत्यादीनां उदाहरणमपि उल्लेखितवान् यत् पञ्चवर्षीयपाठ्यक्रमाय ७५,००० तः १,००,००० डॉलरपर्यन्तं शुल्कं गृहीत्वा सर्वकारीयचिकित्सामहाविद्यालयेषु प्रवासी भारतीयछात्राणां कृते सप्ततः १५ पीसेण्ट् कोटा प्रदाति यदा कर्नाटकदेशे केवलं निजी चिकित्सामहाविद्यालयेषु एककोटितः २.५ कोटिपर्यन्तं दातानां प्रवासीप्रवासीछात्राणां ग्रहणस्य अनुमतिः अस्ति।

पाटिल् इत्यनेन दर्शितं यत् कर्णाटकस्य सर्वकारीयपशुचिकित्सा, कृषिः, उद्यानविश्वविद्यालयेषु १५ प्रतिशतं प्रवासीजनानाम् कोटा अस्ति तथा च एते स्वीकृतसेवनात् उपरि सन्ति तथा च अधिकशुल्कं संगृहीतं एतेषां विश्वविद्यालयानाम् उत्तमसुविधाः गुणवत्तापूर्णशिक्षा च प्रदातुं साहाय्यं करोति।

सः अपि अवदत् यत् राज्ये स्वायत्तचिकित्सासंस्थासु बजटविनियोगः, छात्राणां शुल्कं, केन्द्रीय-राज्य-अनुदानं, अन्यदानं च अस्ति चेदपि धनस्य अभावः भवति।

पाटिलस्य तर्कः आसीत् यत् एताः संस्थाः उत्कृष्टतायाः केन्द्राणि कर्तुं गुणवत्तापूर्णशिक्षा, प्रशिक्षणं, अनुरक्षणं, चिकित्सासाधनानाम्, औषधानां क्रयणं, रोगीभारस्य नियन्त्रणं, आधारभूतसंरचनासुधारः, संकायशक्तिः, अनुसन्धानं च इत्येतयोः कृते अतिरिक्तधनस्य आवश्यकता वर्तते।

उपलब्धवार्षिकसीटसेवनस्य अन्तः प्रवासी भारतीयानां कोटानिर्माणं सम्भवं नास्ति इति उक्तवान् सः च आशङ्कां प्रकटितवान् यत् विद्यमानं सेवनं बाधित्वा निर्धनानाम्, विपन्नजनानाञ्च कृते न्यूनानि आसनानि सृज्यन्ते, येन छात्राणां अभिभावकानां च विरोधः अपि प्रवर्तते।

मन्त्रिणा प्रस्तावः कृतः यत् प्रतिछात्रं २५ लक्षरूप्यकाणां वार्षिकशुल्कं निर्धारयितुं शक्यते येन प्रथमवर्षे चिकित्साशिक्षाविभागाय १२७ कोटिरूप्यकाणि पञ्चमवर्षात् ५७१.५ कोटिरूप्यकाणि च प्राप्यन्ते।

सः अजोडत् यत्, "मम विश्वासः अस्ति यत् केन्द्रं अतिरिक्त-एमबीबीएस-सीट्-निर्माणं कृत्वा १५ प्रतिशतं प्रवासी-प्रवासी-कोटा-स्वीकृत्य राज्यस्य माङ्गं स्वीकुर्यात्, राज्यं च २०२५-२६ शैक्षणिकवर्षात् सर्वकारीय-चिकित्सा-महाविद्यालयेषु प्रवासी-प्रवासी-जनानाम् कोटा-आरम्भं कर्तुं समर्थं करिष्यति" इति।

पाटिल् इत्यनेन उक्तं यत् चिकित्साशिक्षाविभागस्य अन्तर्गतं २२ सर्वकारीयचिकित्सामहाविद्यालयाः सन्ति येषु २०२३-२४ वर्षस्य कृते ३४५० आसनानां सेवनक्षमता अस्ति येषु २९२९ आसनानि समाविष्टानि ८५ प्रतिशतं कर्नाटककोटा, ५२१ आसनानि (१५ प्रतिशतं) अखिलभारतीयानि कोटा ।