मुम्बई, कर्नाटकपुलिसः चिकित्सामहाविद्यालयेषु प्रवेशस्य सुविधां दास्यति इति प्रतिज्ञां कृत्वा अनेकेषां जनानां वञ्चनं कृतवान् इति आरोपेण मुम्बईनगरे ४७ वर्षीयं पुरुषं गृहीतवान् इति शनिवासरे पुलिसाधिकारिणा उक्तम्।

मूलतः कर्णाटकस्य बेल्गामनगरस्य ओर्गण्डा अरविन्दकुमारः नगरस्य सकिनाकाक्षेत्रे स्थितस्य स्वस्य करियरपरामर्शकेन्द्रात् निग्रहे गृहीतः । गतवर्षे समीपस्थे राज्ये तस्य विरुद्धं पञ्जीकृते वञ्चनाप्रकरणे सः गृहीतः इति सः अवदत्।

कुमारः चिकित्सापीठं सुनिश्चित्य शिकायतया धनं गृहीतवान् आसीत् किन्तु कार्यं सम्पादयितुं असफलः इति अधिकारी अवदत्।

“एतत् NEET कागदस्य लीकप्रकरणेन सह सम्बद्धं नास्ति। कुमारः स्वसमूहेन सह सकिनाकानगरे परामर्शकेन्द्रं उद्घाटितवान्, यत्र कर्णाटकपुलिसः छापां कृत्वा तं गृहीतवान्” इति अधिकारी अवदत्।

सः अधिकान् जनान् वञ्चितवान् इति शङ्का वर्तते इति पुलिसैः उक्तम्।

NEET-UG पेपर लीक प्रकरणस्य सीबीआई अन्वेषणस्य मध्यं चिकित्सामहाविद्यालयेषु प्रवेशः चर्चायां आगतः। संघीयसंस्था स्वस्य अन्वेषणसम्बद्धे बहुषु राज्येषु गिरफ्तारीम् अकरोत् ।