दैनिकपत्रस्य प्रतिवेदनानुसारं गैरेथ् साउथ्गेट् इत्यस्य अस्थायी ३३ सदस्यीयदले चयनं कृत्वा उभौ मध्यक्षेत्रस्य जर्मनीदेशं न गमिष्यन्ति।

लण्डन्नगरस्य वेम्बली-क्रीडाङ्गणे आइसलैण्ड्-देशस्य विरुद्धं मैत्रीक्रीडायाः अनन्तरं शनिवासरे २६-जनानाम् अन्तिम-दलस्य घोषणा भविष्यति ।

मैडिसनस्य प्रशिक्षणशिबिरात् प्रस्थानानन्तरं एबेरेची एजे, जैरोड् बोवेन् च अन्तिमदले समावेशस्य आशा वर्धिता अस्ति।

तदतिरिक्तं लिवरपूलस्य रक्षकः जेरेल् क्वान्साहः अपि प्रथमस्य आह्वानस्य अनन्तरं गणस्य बहिः भवितुं शक्नोति इति प्रतिवेदने उक्तम्।

इङ्ग्लैण्ड्-देशः अपि लुक् शौ इत्यस्य स्वास्थ्य-अद्यतनेन सह बलं प्राप्स्यति यतः सः हम्स्ट्रिंग्-चोटात् स्वस्थतां वर्धितवान् अस्ति । म्यान्चेस्टर-युनाइटेड्-क्लबस्य रक्षकः गतत्रिमासेषु किमपि मेलनं न कृतवान् किन्तु इङ्ग्लैण्ड्-देशस्य विस्तारिते गणे सः चयनितः ।

तथापि तस्य चोटस्य इतिहासं, दीर्घकालं यावत् निष्क्रियतां च विचार्य अद्यापि तस्य स्पर्धायाः उपलब्धतायाः विषये प्रश्नाः सन्ति ।

परन्तु साउथ्गेट् शनिवासरे प्रतियोगितायाः कृते स्वस्य अन्तिमस्य २६-जनानाम् रोस्टरस्य नामकरणात् पूर्वं शौ स्वस्य फिटनेस-प्रदर्शने पूर्वमेव महती प्रगतिम् अकरोत् ।