The Australian National University (ANU) इत्यस्य शोधकर्तृभिः विकसितं DeepPT इति नूतनं साधनं रोगीनां दूतस्य RNA (mRNA) प्रोफाइलस्य पूर्वानुमानं करोति ।

एतत् mRNA .

यदा ENLIGHT इति अन्येन साधनेन सह संयोजितः तदा डीपः बहुविधकर्क्कटरोगेषु कर्करोगचिकित्सासु रोगी प्रतिक्रियायाः सफलतया पूर्वानुमानं कर्तुं शक्नोति इति एएनयूतः प्रमुखलेखकः डॉ. डैन्ह-ताई होआङ्गः अवदत्।

डॉ. होआङ्ग् इत्यनेन उक्तं यत्, “डीप् इत्यस्य प्रशिक्षणं १६ प्रचलितकर्क्कटप्रकारेषु ५,५०० तः अधिकेषु रोगिषु कृतम्, यत्र स्तन, फुफ्फुसः, शिरः, कण्ठः, गर्भाशयस्य, अग्नाशयस्य च कर्करोगाः सन्ति” इति

नेचर कैंसर इति पत्रिकायां विस्तरेण वर्णितं एतत् साधनं रोगीप्रतिक्रियादरे सुधारं दर्शितवान् । एआइ-उपकरणं रोगीनां ऊतकस्य सूक्ष्मचित्रेषु आकर्षयति यत् हिस्टोपैथोलॉजी इमेज् इति नामकं भवति, येन रोगिणां कृते अन्यः प्रमुखः लाभः अपि प्राप्यते ।

“एतेन जटिल-आणविक-दत्तांशस्य संसाधने विलम्बः न्यूनीकरोति, यत् सप्ताहान् यावत् भवितुं शक्नोति” इति डॉ. होआङ्ग् अवदत्, यतः कोऽपि विलम्बः उच्चस्तरीय-अर्बुद-रोगिणां प्रभावं कर्तुं शक्नोति, येषां तत्कालं चिकित्सायाः आवश्यकता भवितुम् अर्हति

“तस्य विपरीतम्, ऊतकविकृतिविज्ञानस्य चित्राणि नियमितरूपेण उपलभ्यन्ते, व्यय-प्रभाविणः, समये च भवन्ति” इति होआङ्गः अपि अवदत् ।